SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ उपमिती उपयुक्त वाक्यानि ॥१५॥ पृष्ठानि. विषया: ६९ संपद्यन्ते भोगिनां भोगाः। १६९ संशयापन्नचित्तेन (कार्य कालनिवेदनम् )। २०५ संसर्गः पापलोकेन, सर्वानर्थकरो मतः। ३३१ संसारचक्रविभ्रान्तिहेतुर्नारी बुधैर्मता । पृष्ठानि. विषयाः ७१६ क्षान्तिदयामृदुतासत्यताशुद्धतापापभीरुताऋजुताऽचौरतान झरतिमुक्तताविद्यानिरीहताकन्याः। १४९ क्षान्तिहीना गुणाः सर्वे, न शोभन्ते निराश्रयाः । ASSACSMSSOCCUSAGESSAGE |४८२ हतं मुष्टिभिराकाशं, कण्डिताश्च तुषा मया । ६२८ क्षते हि क्षारनिक्षेपं, कुर्वन्ति न कृपापराः। ३१६ ज्ञायते रूपतो जातिर्जातेः शीलं शुभाशुभम् । शीलाद्गुणाः प्रकाशन्ते, गुणैः सत्त्वं महाधियाम् ॥ १॥ Jain Education For Private & Personel Use Only Mr.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy