SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ १३ ॥ उ. भ. २ पृष्ठानि. विषयाः ७६२ शुद्धानुष्ठानविकलं ध्यानं यद् दुष्टशीलिनः । ध्यायन्ति तद्वचोमात्र, नास्थाकारि विवेकिनाम् ॥ १ ॥ ७५४ शोचनीयः सतामिष्टो नरः संयमदुर्बलः । स ४८८ स काय: श्राधितः पुंसां, यो गुरोर्विनयोद्यतः । सा वाणी या गुरोः स्तोत्री, तन्मनो यद्गुरौ रतम् ॥ १ ॥ ६१५ सतां सदा प्रदीप्तो हि भवो वैराग्यकारणम् । ५३५ सत्यं मानवतां धीरा !, दुस्सहोऽरिपराभवः । सत्यं पराभिभूतस्य, लोके निःसारता परा ॥ १ ॥ ४८७ सत्त्वानुरूपं वाञ्छन्ति, फलं सर्वेऽपि जन्तवः । ५३४ स धूमिः स तृणं लोके, स भस्म स न किञ्चन । योऽरिमिर्मृद्यमानोऽपि स्वस्थचित्तोऽवतिष्ठते ॥ १ ॥ ४८३ सन्तो नाभ्यर्थनाभनं दाक्षिण्यादेव कुर्वते । Jain Education International पृष्ठानि. विषयाः ७०५ सदागमे सदोद्योगी, सम्यग्दर्शनतत्परः । पुण्योदयेन संयुक्तो, गृहिधर्मे कृतादरः ॥ १ ॥ ४६१ सदोषेऽपि गुणारोपी, जगदाहादकारकः । किमेषोऽचिन्त्य - सौन्दर्यः, सज्जनप्रकृतेर्गुणः ॥ १ ॥ ७९३ समाजः कार्यकारकः । २२२ समानशीलव्यसनेषु सख्यम् । २२६ समुचितो महतां गुणिषु पक्षपातः । १२९ सर्वापि स्त्री किल देवता । ६४९ सर्व दुःखं परायत्तम् । ४१८ सर्व प्रलीयते वत्स !, प्रापं च शुभचेष्टितैः । ४७७ सर्व सत्त्वे प्रतिष्ठितम् । ७.३० सर्व हि महतां महत् । ३३९ सर्वः सर्व न जानीते । For Private & Personal Use Only 1-1 उपयुक्त - वाक्यानि ॥ १३ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy