SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ उपमितौ उपयुक्त वाक्यानि ॥ १२॥ पृष्ठानि. विषयाः पृष्ठानि. विषयाः ७५४ विपुलाशया अमृतसारबोधका आचार्याः । ५३४ वरं मृतो वरं दग्धो, मा संभूतो वरं नरः । वरं गर्भे विली- ६११ विभागं हि न जानीते, शास्त्रस्याल्पश्रुतो नरः। नोऽसौ, योऽरिभिः परिभूयते ॥ १॥ ३८६ विमुक्तदक्षिणाशे किं, म्लानिलाघवकारणम् ? ७२७ व्यवहारोऽत्र लवनीयो न पण्डितः । ४२९ विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तेत । ३१० वागायुधानां विदुषां सभायां, क्षोभातिरेको मतिशून्यतोत्थः। ३३२ विशम्भवशगो ह्यात्मा । ३१५ वानरस्तावद् दष्टोऽन्यद् वृषणेऽलिना । ४६३ विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसांप्रतम् । ५७२ व्याघ्रदुस्तटीन्यायः । ३४७ विषं गोष्ठी दरिद्रस्य, जन्तोः पापरतिर्विषम् । विष परे रता| ५६. विचित्ररूपाः प्राणिनां चित्तवृत्तयः । भार्या, विषं व्याधिरुपेक्षितः ॥ ३०७ विद्यायां ध्यानयोगे च स्थैर्य हितकरं (परं)। ५१९ वीतद्वेषा हि साधवः । ६५० विद्योदयेन ध्यानेन, प्रतिपक्षनिषेवया । यास्यन्ति प्रलयं श सर्वे, तूर्ण रागाद्युपद्रवाः॥१॥ ७७४ शमसुखं प्रतिभाति च धीमताम् । ५०३ विधाय लोकं निर्बाधं, स्थापयित्वा सुखेऽखिलम् । यः स्वयं । २५५ शाकिन्यपि प्रत्युच्चारिता न प्रभवति । सुखमन्विच्छेत् , स राजा प्रभुरुच्यते ॥१॥ | १२७ शाटिकाबद्धः सुभटः। . ॥१२॥ Jain Education in For Private & Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy