________________
उपयुकवाक्यानि
विनाम
उपमितौ पृष्ठानि.
विषयाः
पृष्ठानि.
विषयाः ५५२ या साहसविनिर्मुक्तमलसं दैवतत्परम् । निर्वीय जनयेत् ६४८ रागाद्युपद्रुतं चित्तं, विषयेषु प्रवर्त्तते । तेषु चास्य प्रवृत्तस्य, ॥११॥ पुत्रं, सा हि रोदितुमर्हति ॥
वर्धते कर्मसंचयः ॥ १॥ ५८८ यो गृहे परिभूतोऽत्र, स बहिः परिभूयते ।
२३९ राजा दिनकराकारो, लोकस्योपरि तिष्ठति । ४०२ यो बहिः कोटिकोटीनामरीणां जयनक्षमः । प्रभविष्णु- ५७० रासभः किल संप्राप्तः, स्वर्गे सर्वसुखाकरे । यावत्तत्रापि विना ज्ञानं, सोऽपि नान्तरवैरिणाम् ॥ १॥
संप्राप्तो, रजको दामहस्तकः ॥ १॥ 18|२३० यः पश्चादपि सुन्दरः सोऽपि सुन्दर एवेति ।
२२१ राज्ञो हितकरो मत्री। ... दि६६१ यः प्राप्तं पालयत्यर्थमप्राप्तं ढौकयत्यलम् । न च संतोषमा
धत्ते, तस्य सौख्यमनुत्तरम् ।। १॥ ७६२ यः पुनर्मलिनारम्भी, बहिानपरो भवेत् । नासौ ध्यानादु ३०६ लुब्धमर्थप्रदानेन, क्रुद्धं मधुरभाषणैः । मायाविनमविश्वा___ भवेत् शुद्धः, सतुषस्तण्डुलो यथा ॥१॥
सात् , स्तब्धं विनयकर्मणा ॥१॥ चौर रक्षणयत्नेन, स
दुद्ध्या पारदारिकम् । वशीकुर्वन्ति विद्वांसः। ४५४२ रत्नाकरे प्राप्ते कः स्याद् दारिद्यभाजनम् ? ।
४३८ लोकायतमतं प्रा.ज्ञेयं पापौघकारणम् । २३० रसनालालनोद्युक्तो, न चेतयति किञ्चन । | १८० लोको यद्वक्ति तद्वक्तु, किमेतजल्पचिन्तया ।
Jain Education Inter
For Private & Personel Use Only
D
ainelibrary.org