SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उपयुकवाक्यानि विनाम उपमितौ पृष्ठानि. विषयाः पृष्ठानि. विषयाः ५५२ या साहसविनिर्मुक्तमलसं दैवतत्परम् । निर्वीय जनयेत् ६४८ रागाद्युपद्रुतं चित्तं, विषयेषु प्रवर्त्तते । तेषु चास्य प्रवृत्तस्य, ॥११॥ पुत्रं, सा हि रोदितुमर्हति ॥ वर्धते कर्मसंचयः ॥ १॥ ५८८ यो गृहे परिभूतोऽत्र, स बहिः परिभूयते । २३९ राजा दिनकराकारो, लोकस्योपरि तिष्ठति । ४०२ यो बहिः कोटिकोटीनामरीणां जयनक्षमः । प्रभविष्णु- ५७० रासभः किल संप्राप्तः, स्वर्गे सर्वसुखाकरे । यावत्तत्रापि विना ज्ञानं, सोऽपि नान्तरवैरिणाम् ॥ १॥ संप्राप्तो, रजको दामहस्तकः ॥ १॥ 18|२३० यः पश्चादपि सुन्दरः सोऽपि सुन्दर एवेति । २२१ राज्ञो हितकरो मत्री। ... दि६६१ यः प्राप्तं पालयत्यर्थमप्राप्तं ढौकयत्यलम् । न च संतोषमा धत्ते, तस्य सौख्यमनुत्तरम् ।। १॥ ७६२ यः पुनर्मलिनारम्भी, बहिानपरो भवेत् । नासौ ध्यानादु ३०६ लुब्धमर्थप्रदानेन, क्रुद्धं मधुरभाषणैः । मायाविनमविश्वा___ भवेत् शुद्धः, सतुषस्तण्डुलो यथा ॥१॥ सात् , स्तब्धं विनयकर्मणा ॥१॥ चौर रक्षणयत्नेन, स दुद्ध्या पारदारिकम् । वशीकुर्वन्ति विद्वांसः। ४५४२ रत्नाकरे प्राप्ते कः स्याद् दारिद्यभाजनम् ? । ४३८ लोकायतमतं प्रा.ज्ञेयं पापौघकारणम् । २३० रसनालालनोद्युक्तो, न चेतयति किञ्चन । | १८० लोको यद्वक्ति तद्वक्तु, किमेतजल्पचिन्तया । Jain Education Inter For Private & Personel Use Only D ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy