SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उपमिती उपयुकवाक्यानि %ALKAPOOR पृष्ठानि. विषयाः पृष्ठानि. विषयाः ३१८ मार्दवाध्यासितानि कामिहृदयानि । १४५ यथार्थ मनोहरं च दुर्लभं वचनं । ३७१ मुधैव जीवितं हित्वा, म्रियन्ते सत्त्ववर्जिताः । २३८ यथा राजा तथा प्रजा। ६१४ मुष्णन्ति धर्मसर्वखं, नृणामिन्द्रियतस्कराः। ४७७ यथा सत्त्वं तथा गुणाः । ७५५ मुह्यत्येव जनो ह्येष, समस्तः स्वप्रयोजने। ३१३ यदा येनेह यल्लभ्यं, शुभं वा यदिवाऽशुभम् । तदाऽवामोति ४०७ मूर्छा गर्वो धने सति । न कायौँ दानभोगौ तु, कर्तव्यौ तत्सर्व, तत्र तोषेतरौ वृथा ॥ १॥ तत्त्ववेदिना ॥ ३८१ मोहबाधिका भावनाः। ६६७ यद्यत् सजनसत्पा, जननेत्रमनोहरम् । तत्तनिपातयस्येष, कृतान्तहिमशीकरः ॥ १॥ ५६० य एवोत्सहते दो•, तस्यैव प्रभुता करे। ४०२ यस्मादज्ञानकामान्धाः, किञ्चिदासाद्य कारणम् । यान्ति मि२१० यत् करमस्य पृष्ठे न माति तत् कण्ठे निबध्यते । थ्याभिमानस्य, ध्रुवमस्य वशं नराः ॥१॥ ५१२ यत्कृत्यं सदनुष्ठानं, तन्न कुर्वन्ति मूढकाः । वारिता अपि | ७६४ यस्यैव भावतोऽभीष्टस्तस्यासौ कुरुते शिवम् । शृङ्गकेण न | कुर्वन्ति, पापानुष्ठानम असा ॥१॥ पानीयं, चण्डालस्यापि वार्यते ॥१॥ [५७१ यत् पृष्ठे माति नोष्ट्रस्य, गलके तत् निबध्यते। ५५५ यावन्नरो निरारम्भस्तावल्लक्ष्मीः पराङ्मुखा। Jain Education Inter For Private & Personel Use Only Continelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy