SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ उपयुक वाक्यात उपमितौल पृष्ठानि. विषयाः पृष्ठानि. विषयाः ५०१ भो भो लोकाः समुत्थाय, सद्धर्मे कुरुतादरम् । ६७ बलात्कारेणापि हितं विधेयम् । ६४९ बहिश्च ते पराधीनम् । ५९१ मन्यते हि विपर्यासात् , शब्दाद्यनुभवं सुखम् । ४७७ ब्रह्मचर्य दया दानं, निःस्पृहत्वमृतं तपः । औदासीन्यं च | ७०६ मरणाय भवे जन्म, कायो रोगनिबन्धनम् । तारुण्यं जरसो सर्वत्र, सत्त्वसंशुद्धिहेतवः ॥१॥ हेतुर्वियोगाय समागमः॥१॥ २०५ बुद्धिः कर्मानुसारिणी । ७७४ मलविशोधनमेव सुमेधसा, लघु विधेयमिहाप्य जिनागमम् ।। १९२ बृहदर्थसाधनप्रवृत्तानामन्तराले विघ्ना भवन्ति । १०१ महद्भिः कृतगौरवस्य चेतसि गर्वातिरेकः । १८६ महार्थसाधनप्रवृत्तानामप्यन्तराले व्यसनं मनो न दुःखयति । ५०८ भक्तिग्राह्या महात्मानः । २२१ महाभागाः प्रजायन्ते, परेषां तोषवृद्धये । १२९ भर्तृदेवता नारी। २०५ महापुरुषसंपर्कात् , लभ्यते मार्ग उत्तमः । ७२२ भयं हि तावत् कर्त्तव्यं, यावदन्तो न दृश्यते । प्रयोजनस्य २१७ महापुरुषप्रणयभङ्गोऽपि दुष्करः । तत्प्राप्ती, प्रहर्त्तव्यं सुनिर्भयैः ॥ १॥ ६९३ मा कुटुं चित्त ! संतापं, मा हर्षे मा च विकृवम् । | ३३५ भाजनं यस्य यत्तेन लभ्यते । | ११८ मार्गानुसारिसदन्धन्यायः । ASSES ॐ4545555 Jain Education Inter For Private & Personel Use Only tainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy