SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उपमितौ वाक्यानि पृष्ठानि. विषयाः पृष्ठानि. विषयाः | १६३ परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति । ५०० प्राप्य चिन्तामणिं नैव, नरो दारिद्र्यमर्हति । ३१८ प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः । सस्नेहार्पित- | १३० प्रासादापवरकन्यायः ।। चित्तेषु, दत्तप्राणा हि साधवः ॥१॥ १३२ प्रासादापवरकन्यायः । |३३४ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः । भृतकाः ५०१ पुण्यानुबन्धि पुण्यमपि सौवर्णिकनिगडतुल्यम् । कर्मपर्यन्ते, नैव पुत्रा मृताः खियः ॥१॥ ६०४ पुनरावर्तकं जगत् । २१५ (प्रभोः प्रभुत्वमाज्ञायां)। ६४९ पुनः कर्म पुनः स्नेहः, पुनः सर्वेऽप्युपद्रवाः । ५३५ प्रस्तावरहितं कार्य, नारभेत विचक्षणः । ४२९ पुरुषेण हि सर्वत्र पुरुषापराधमलः सदनुष्ठानजलेन क्षा६५८ प्रस्तावरहितं कार्य, न कुर्वन्ति विचक्षणाः । लनीयः। ४२९ पादप्रसारिकान्यायः । ७५० पूर्वभवाभ्यासादेव प्रायशः प्राणिनां भूयांसोऽनुवर्त्तन्ते १६४ पापिष्ठजनकथापि क्रियमाणा पापं वर्धयति । भावाः। १९० (पापं प्रायः प्रकाशते)। ५५६ पूर्वोपात्तं भवेत् पुंसः, सोद्यमस्येतरस्य च । ३९४ पालनीया भृत्याश्चिरन्तनभावनया । ३६३ प्राप्नोति करभं नैव, रासभं दामयत्ययम् । ६५२ फलं ज्ञानक्रियायोगे। ॥ ८ ॥ Jain Education indir For Private & Personel Use Only Pujainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy