________________
पृष्ठानि
उपयुकवाक्यानि
उपमितौ | पृष्ठानि. विषयाः
विषयाः |१६७ नाकाण्ड एव मुञ्चन्ति, सदोषमपि सज्जनाः ।
५२५ नैवेह युज्यते कर्तुं, साधूनामात्मवर्णनम् । १४२ नागदमनीहृतप्रभावा विषधरा इव ।
३७१ नोचितान्यपि कुर्वन्ति, कर्माणि पुरुषाधमाः । ६४४ नास्त्येव भवचक्रेऽत्र, सुखगन्धोऽत्र सुन्दर! ।यावचित्तसमा- | १६८ नोपदेशशतेनापि, मूढोऽकार्यान्निवार्यते ।
धानो, नैष संप्राप्यते जनैः ॥ १॥ ६५१ नास्य संजायते द्वेषो, दुःखे नापि सुखे स्पृहा । २७७ परकृतमनुमतमनिषिद्धं । ७१४ निमित्तमात्र बाह्यानि वस्तूनि ।
४०४ परदुःखं कृपावन्तः, सन्तो नोबीक्षितुं क्षमाः । |१२० निर्लक्षणो नरो नैव, चिन्तामणिमवाप्नुते ।
१२० परप्रत्ययतो ज्ञाते, संदेहो न निवर्त्तते । ५७६ निर्विकारा हि साधवः ।
२९० परोपकारः कर्त्तव्यः, सत्यां शक्तौ मनीषिणा । ४४७१ नूनं जातिस्मरां मन्ये, दृष्टिरेषा शरीरिणाम् । प्रिये हि परोपकारासामर्थे, कुर्यात् स्वार्थे महादरम् ॥१॥ विकसत्येषा, दृष्टे दन्दह्यतेऽप्रिये ॥१॥
| ३२७ परस्त्रियं पुरो दृष्ट्वा, यान्त्यधोमुखदृष्टयः । 5.५१७ नेन्द्राणां तत्र देवानां, यत् सुखं शान्तचेतसाम् । १०९ परस्परानुकूलतया हि दम्पत्योः प्रेम । ||३७९ नैकदोभयवेत्ताऽत्र, कश्चिदन्योऽपि विद्यते ।
५०६ परार्था साधुसंहतिः । १९५ नैवाभव्यो भवत्यत्र, सतां वचनगोचरः।
| ३४६ परिहासं करोत्येव, प्रसिद्धं पण्डितो जनः ।
Jain Education in
For Private & Personel Use Only
Homjainelibrary.org