________________
उपमितौ
पृष्ठानि.
विषयाः
उपयुकवाक्यानि
|४९३ धन्या हि स्मृतिगोचरे ।
४८८ धर्मोपकारकर्तृणां, निष्कयो न विधीयते । |२१६ धीरा बुद्ध्येकचक्षुषः ।
३३३ न कदाचिदधन्यानां, रत्नपुजेन मीलकः । २३३ न कायों दुर्जनैः संगः, कर्त्तव्यः सुजनैः सह । १५२ न क्रोधात्तेजसो वृद्धिः । १६४ न च नाम गुणमात्रेण किञ्चित्पापम् । ५१९ न च संपद्यतेऽभीष्टं, किश्चित् पुण्योदयं विना । २०३ न जात्वमृतकुण्डेषु, कटुत्वमवतिष्ठते । ४१२ न द्यूते रक्तचित्तानां सुखमत्र परत्र वा । १९० (न प्रभातं पटाच्छाद्यं)। |६४४ न भवेदोहने चित्तं, वन्ध्याभावे विनिश्चिते ।
पृष्ठानि.
विषयाः ५९९ न मोक्तव्यस्त्वया मार्गो, निहन्तव्याश्च शत्रवः ७६७ न मोहदलनादन्य, उपकारो महत्तमः । १८५ न युक्तं कुलजानां (हि) परस्त्रीगमनं । २४१ न युक्त एवाभिमानशालिनां पुरुषाणां मानम्लानिकारिमिः
सहकत्र निवासः। १७९ नरो दारिद्र्यभाग नैव, लभते रनपुखकम् ॥ १५१ नरः प्रमादी शक्येऽर्थे, स्यादुपालम्भभाजनम् । ३९४ न लङ्घनीया कदाचिदप्युचितस्थितिः । २८० न वह्निवत् पुट्टलके ध्रियते । १५५ न शक्यः सहजात् सोढुं, क्षमिणाऽपि पराभवः । ४८७ न श्रद्धत्ते च शुद्धात्मा, सज्जनः खलचेष्टितम् । २२० न ह्यधन्यानां रत्नपुखेन मीलकः । ४५ न छुपाय उपेयव्यभिचारी।
Jain Education Intel
For Private & Personel Use Only
M
ainelibrary.org