SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पमितौ उपयुजवाक्यानि पृष्ठानि. विषयाः पृष्ठानि. विषयाः ७६० तस्करस्येह प्रागल्भ्यं हि महत्तरम् । २७२ दया हितकरी लोके, दया सर्वगुणावहा । दया हि धर्म२३३ त्यक्तव्यं बालचरितं, न कार्यस्तत्समागमः । _सर्वखं, दया दोषनिषूदिनी ॥ १ ॥ ६६५ त्यक्तव्यो दुष्टसंपर्को, न च त्याज्यः सदागमः । ६८५ दारुणौ नूनं महामोहपरिग्रहौ। |७६४ तातीया कस्य जाह्नवी?। ४१८ दुःखमूलानि पापानि । ४५३ तावन्मानं जनो वेत्ति, यावन्मात्रं किलेक्षते । ४९७ दुराराधोऽयं लोकः। २९६ तिलपीडकन्यायः। १९८ दुर्लभं भवकान्तारे, जन्तुभिर्मुनिवन्दनम् । ७६९ ते ज्ञानभाजनं धन्यास्ते स्वदर्शननिर्मलाः । ते निष्पकम्प ६६५ दुष्टान्तरंगलोकेन, मैत्री पर्यन्तदारुणा । चारित्रा, ये सदा गुरुसेविनः ॥ १॥ ७०० तोषेण जनाः किं किं न कुर्वते ? । २१३ दुष्टनिग्रहो राज्ञां धर्मः । २४१ दुष्प्रतीकारौ मातापितरौ । ६६३ दम्पत्योः प्रेमसहितमनुरूपं सुदुर्लभम् । ४१२ द्यूतं हि देहिनां लोके, सर्वानर्थविधायकम् । ४०७ दया भूतेषु वैराग्यं, विधिवद्गुरुपूजनम् । विशुद्धा शीलव- | ३०६ दृष्टेऽनुपपन्नता नाम । त्तिश्च, पुण्यं पुण्यानुबन्ध्यदः ॥ १ ॥ २३३ दोषायेह कुसंसर्गः, सुसंसर्गो गुणावहः । सा ॥५॥ Jain Education Inter For Private Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy