SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ एपमितौ उपयुक्त छ वाक्यानि 5252525A5%2525 पृष्ठानि. विषयाः पृष्ठानि. विषयाः ६७४ घृतपानेन किं जातः, पीनगण्डोऽत्र वानरः । ६२६ छिन्नच्छोरा हि जन्तवः । | ६३३ चारुयोग्यहितज्ञमूढकथा सोपनया। ६५० चित्त! कृत्वाऽऽत्मनि स्थानं, भव शीघ्रं निराकुलः। ४९२ जडोऽपि सजने दृष्टे, जायते तोषनिर्भरः । ५६५ चित्तोद्वेगनिरासार्थ, सुहृदां तोषवृद्धये । तज्ज्ञाः प्रहसनं ३३७ जनकानुरूपाणि प्रायेणापत्यानि । . दिव्यं, कुर्वन्त्येव विचक्षणाः ॥ १॥ ५७२ जनानुरागप्रभवाः, सुप्रसिद्धा हि संपदः । |३८४ चित्तमन्तर्गतं दुष्टं, न स्नानाद्यैर्विशुध्यति । ६१४ जानन्तोऽपि क्रियाहीनाः, नराः क्रोशन्ति पङ्गवः । ६५५ चित्तमेवात्मनो मुख्यं, संसारोत्तारकारणम् । R५३० चित्तं ह्याी भवेद् दृष्टे, सजने स्नेहनिर्भरे। ३६६ तत्त्वमार्गमजानाना, विवदन्ते परस्परम् । ६५२ चिन्तामणिस्वरूपज्ञो, दौर्गत्योपहतो नहि । ६२१ तत्त्वश्रद्धानपूतात्मा, रमते न भवोदधौ । १५६ चूतमनोरथा न चिश्चिनिकया पूर्यन्ते । ७१३ तदाज्ञालंघनाद् दुःखं, तदाज्ञाकरणात् सुखम् । ७०४ चेतःसुखासिका गुर्वी, संतुष्टिः कर्मतानवम् । भवभीतेरभा- ६६६ ते दीर्घास्ते पलाशकाः । वश्व, गृहिधर्मेण ते गुणाः॥१॥ | ७०६ तन्नास्ति यन्न दुःखाय, वस्तु सांसारिकं जनाः!। ॥४॥ Jain Educationalama For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy