SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ उपयुकवाक्यानि उपमितौर पृष्ठानि. विषयाः पृष्ठानि. विषयाः १२५ कर्मपरिणामभगिनी लोकस्थितिः । ग ॥३॥ ४२१ कर्ममिर्जनितं दुःखं, विषादासरः कथम् । १९१ गण्डस्योपरि संजातः स्फोटः। ३१२ किं तस्य जन्मनाऽप्यत्र, जननीक्लेशकारिणः । ४३८ गत्रीमनुष्यसामग्र्या, यो वधूमाहरिष्यति । तस्वैव विस्मृता ११९ किं वा न जायते चारु पर्यालोचितकारिणाम् । हन्त, सा वधूरिति कौतुकम् ॥१॥ १९० (क्लिश्यमाने दयालवः)। ६६० कुठरच्छेद्यतां कुर्यात् , नखच्छेद्यं न पण्डितः। ५९२ गुणाः सर्वत्र पूजिताः। ११६ कुपात्रगोचरो महाप्रयास: चित्तखेदहेतुः । ६१४ गुणाः सर्वत्र पूज्यन्ते, सम्बन्धो नात्र कारणम् । ४८३ कृते प्रत्युपकारोऽत्र, वणिग्धर्मो न साधुता । ये तु तत्रापि १९० गुणाधिकेषु प्रमोदवन्तो महात्मानः । मुह्यन्ति, पशवस्ते न पूरुषाः ॥ १॥ ७५२ गुरवः सहकारिणः। ४९२ कोऽर्घ कर्तुं समर्थोऽत्र, सतां सङ्गस्य भूतले । ११३ गौरपीहार्धकथितमवबुध्यते । ५३७ कोपाध्माते कृतं साम, कलहस्य विवर्धकम् । ६२९ को हि हस्तं विना भुंक्ते, पुरोवर्मपि भोजनम् ? । १४ घर्षणघूर्णनन्यायः । ३०४ को हि खेदशतेनापि, श्वपुच्छं नामयिष्यति । २९७ घर्षणघूर्णन्यायः। ३५१ कोष्ट्रो नीराजना क च । । ६७७ घर्षणाघूर्णनान्यायः ।। ॥ ३ ॥ Jain Educational For Private & Personel Use Only Allr.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy