SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उपमिती उपयुक्त वाक्यानि ॥२॥ पृष्ठानि. विषयाः | पृष्ठानि. विषया: ३३२ अलकनीयवाक्या हि गुरवः ।। १५४ आमरणान्ताः प्रणयाः सज्जनानाम् । |४८३ अवाप्यते सज्जनलोकचेतसा, न कीटिलरपि भावमीलनम् । |५१८ अविपदः श्रियो मूलम् । . ४८८ उचितं तु सतर्ता कर्तु, सद्गुरोविनयादिकम । १५१ अशक्यवस्तुविषये, पुरुषो नापराध्यति । १९० उपेक्षा निर्गुणे सताम् । २३१ अहिंसा ध्यानयोगश्च, रागादीनां विनिग्रहः । साधर्मिकानु: रागश्च, सारमेतजिनागमे ॥१॥ ३८९ ऊो राजा निगद्यते । १७१ अज्ञानमेव सर्वेषां, हिंसादीनां प्रवर्तकम् । १७६ अज्ञानमलिनो ह्यात्मा, पाषाणान्न विशिष्यते । ६७८ कन्या निश्चिन्तताहेतुः, सर्ने प्रतिपादिता । आ ६७८ कन्या शोककरी जाता। १७१ आर्जवं हि स्वरूपेण, शुद्धाशयकरं परं । ५२८ कपोलसूचितं हास्यं, सलजं मृदुमाषितम् । भवतीह कुल३२४ आत्मस्तुतिः परनिन्दा, पूर्वक्रीडितकीर्तनम् । विरुद्धमेतद्रा- स्त्रीणां, निर्विकारं निरीक्षितम् ॥ १॥ जेन्द्र !, साधूनां त्रयमप्यलम् ॥ १॥ ११५ करतलगतामलकन्यायः । ६५६ आत्माऽतो रक्षितस्तेन, चित्तं येनेह रक्षितम् । . १४५ कर्त्तव्येषु नियुक्तैरनुचरैर्न वञ्चनीयाः स्वामिनः । Romamremem on Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy