SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्पमितौ अकारादिक्रमेणोपयुक्तानि। उपयुक्तवाक्यानि पृष्ठानि. ***5*525*5***** है विषयाः पृष्ठानि. विषयाः ५८४ अनेकरूपतां याति, राज्यं पात्रविशेषतः । ६४९ अंगांगीभावमाधत्ते, सा भोगस्नेहवासना । ततः संसार २३० अपरीक्ष्य न कर्त्तव्यम् । संस्काराः, संजायन्ते क्षतोपमाः ॥ १ ॥ ६४१ अपायहेतुमि गै—ाकारैश्च तीथिकैः । एतावन्तं वयं कालं, २२९ अचिन्त्यमाहात्म्यं महापुरुषसान्निध्यम् । - वञ्चिता मोहदोषतः ॥१॥ २५५ अतिविषमा विषमशीलानां दृष्टिः । ६१३ अमातापुत्रीयं । ४०७ अत्यन्तदुर्लभं भद्र !, पुण्यं पुण्यानुबन्धि यत् । ५१३ अयुक्ते न प्रवर्तन्ते, बुद्धयो हि महात्मनाम् । ५१३ अर्धराज्यहरं भृत्यं, यो न हन्यात् स हन्यते । ३३३ अयुक्तं युक्तवद्भाति, विमर्शेन विना जने। १८६ अनुपायश्चानार्यकार्यसंकल्पः सुखलाभानाम् । । २५६ अरघट्टघटीयत्रन्यायः। ॥१ ॥ न भ." Jain Education Inter For Private & Personel Use Only eindainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy