SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ RS उपमिती ॥२८॥ प्रस्तावना. * os कश्चित् , अत एव भव्यपुरुषवृत्तान्तं बहुधा परमुखेनैव व्याकृतं, यत्र कचनापि स्वमुखेन तत्रापि अन्यपर्यायेणेति नास्याः कथात्वव्याहतिः, प्रस्तावबहुलस्तु निबन्धो नानुकरणजः किंतु भिन्नभिन्नकालीनभवव्यवस्थादर्शनपरः । | श्रीमद्भिः सिद्धर्षिभिर्विहिता भविष्यन्ति ग्रन्था अनेकास्तथापि अधुना उपदेशमालायाः धर्मदासगणिवनिर्मिताया लघ्वी बृहती चेति ठा वृत्तिद्वयं श्रीसिद्धसेनार्कसूत्रितस्य न्यायावतारसूत्रस्य तर्कप्रकरणाख्या वृत्तिश्चेति प्रस्तुतग्रन्थव्यतिरिक्तो न निश्चितमुपलभ्यते, श्रीचन्द्रचरितमपि | वर्तमानमेव गद्यमयं तत्कर्तृकया गीयते परं तत् न सम्यक् श्रद्धापथमवतेतीयतेऽस्माकं, परमपि प्रकरणं तथाविधमन्यथाविधं वा स्यात् चेत् न निषेद्धुमलंभूष्णवः ॥ श्रीमद्भिर्यानि यानि पात्राणि अत्र न्यस्तानि तेषु केषाश्चित् कोष्ठकेषु निवेशः सौकर्याय अनुक्रमोऽकारादिना तु || तेषां परेषां चान्वेषणाबोधसौकर्यायेति तत् कोष्ठकमकारादिक्रमश्चाधस्तादवलोकनीयः । अस्मिन् मुद्रितेऽपि कलिकाताराजधान्यां तदकानां दौर्लभ्यात् प्राग्भागस्य विशेषेणाशुद्धेः पत्राकाराभावात् मुनिवराणां सूपयोगिताया अभावात् प्रयासोऽयं जैनपुस्तकोद्धारकोशसत्कः, किं च प्रतिः शोधने एतस्य श्रीमतां सिद्धिसूरीणां प्राप्तवती प्राक् संस्थेयं षट्पनीशोधनसमये त्वस्मदीयं पुस्तकमवलम्बितं, तदेवं संशोधितेऽप्यस्मिन् स्खलनाया दुरित्वात् संशोध्य वाचयन्तु वाचंयमाद्याः, अस्तु च वितथतासत्कं मिथ्यादुष्कृतं न इति प्रार्थयन्ते आनन्दोदध यः 18 श्रमणसङ्घचरणकमलचञ्चरीकाः सुरतद्रङ्गात् वैक्रमीये रसमुन्यकेन्दुमिते वत्सरे । ॥२८॥ Jain Education in Dil For Private & Personel Use Only I ntjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy