SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उपमितौबभूव सूरिः कनकप्रभाख्यो, निधिर्गुणानामिह चन्द्रगच्छे ॥११॥ तदीयशिष्यः किल बालचन्द्रसूरेः कवीन्द्रादुदितप्रतिष्ठः। अशोधय द्वोधिविशुद्धयेऽमुं, प्रद्युम्नसूरिविनयोपरुद्धः ॥१२॥ यच्चान्यदप्यत्र निवेशितं स्यादन्यादृशं किञ्चन बुद्धिमान्यात् । अयं निबद्धोऽञ्जलिरस्ति | ॥२५॥ सर्व, तत्साधुभिः साधु निवेशनीयम् ॥ १३ ॥ श्रीविक्रमादित्यनरेन्द्रकालादष्टानवत्ययम सङ्ख्यवर्षे । पुष्याभुकार्तिककृष्णषष्ठयां, सम्पूर्णतामेष समाससाद ॥ १४ ॥ यावन्नौरिव भव्यतारणविधावास्ते भवाम्भोनिधी, श्रीसिद्धेन कृता कथेयमसमाहद्वाक्यकाष्ठोच्चयैः । तावत्तद्गतसत्पदार्थनिचयस्योदञ्चनेऽसौ क्षमा, सारोद्धारकृतिः सदा तदनुगा नौकेव संसर्पतु ॥ १५॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । |शतानि सप्तपञ्चाशत् , त्रिंशत्समधिकान्यहो ॥ १६ ॥ सारोद्धारप्रस्तावनायामप्येवमाहुः-अद्भुतप्रतिभादर्शसंक्रान्ताशेषविष्टपम् ।। नमामि तमहं सिद्धव्याख्यातारं मुनीश्वरम् ॥ ५॥ चक्रे परोपकाराय, परमार्थप्रकाशिनी । उपमित्यभिधा येन, कथाऽद्भुतनिधानभूः ॥ ६॥ संक्षेपरुचिलोकानामुपकाराय साम्प्रतम् । तस्या एव मया कोऽपि, सारोद्धारः प्रतन्यते ॥ ७ ॥ अनेनापि बहोः कालव्यवधानस्य 18 ग्रन्थकृदुक्तेनाक्तिमकालीनेयं, किंच यथा उपमितिसारोद्धारकर्तृभियंधाय्यनुकरणं तथैव साधसप्तदशशताब्दीयश्रीमन्न्यायाचार्यपदो पशोभितश्रीमद्यशोविजयोपाध्यायैः सूक्तमुक्तावल्यां सस्तबकद्वयायां च वैराग्यकल्पलताभिधानायां अमृतहंसमुनिभिर्गद्यमये उपमितिसारे चानुकरणं कृतं ततोऽस्याः प्राचीनतरत्वानुमानं न दुष्करं, न च उपयुक्ततरत्वानुमायां क्लेशलेशः, अत्राभिहितं मनीषिणः लघोजडस्य च बृहतो भ्रातुर्मध्यमस्य वृत्तं द्वादशशताब्दीपाश्चात्यभागोत्पन्नैः श्रीमत्तपोगच्छालङ्करणैः श्रीमद्भिर्देवेन्द्रसूरिभिः श्रीधर्मरत्नं व्याचक्षाणैः सप्तदशे वृद्धानुसारित्वाख्यगुणे किञ्चित्परावर्त्य अत्रत्यमेवोदाहृतं, न च तथानुकरणेनोदाहृतिः तत्कर्तुरभियुक्ततरत्वाभावे प्राचीनत्वाभावे च, नच वाच्यं हरिभद्रसूरिरक्तिनकालीनो यतोऽमी तद्धस्तदीक्षिताः प्रस्तुतग्रन्थग्रन्थयितारः, प्रन्थकृद्भिरेव तेषां कालव्यव IC॥२५॥ उ. भ. ३ Jain Education For Private 3 Personal Use Only Jw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy