SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ २४ ॥ Jain Education मंगलश्लोकं श्लेषे दृष्टान्ततया न्यस्यन्तः, किं चान्यत् — “ श्रीविक्रमादित्यनरेन्द्रकालात्, अष्टानवत्यर्यमसंख्यवर्षे । पुष्यार्कमुकार्त्तिक कृष्णषष्ठयां, संपूर्णतामेष समाससाद || १॥ यावन्नौरिव भव्यतारणविधावास्ते भवाम्भोनिधी, श्रीसिद्धेन कृता कथेयमसमाद्वाक्यकाष्ठोञ्चयैः । तावत्तद्गतसत्पदार्थनिचयस्योदश्वनेऽसौ क्षमा, सारोद्धारकृतिः सदा तदनुगा नौकेव संसर्पतु ॥ २ ॥ इत्याचक्षाणाः श्रीचन्द्रगच्छीयाः श्रीयशोदेवसूरिसंपर्क लब्धप्रतिष्ठाः श्रीचन्द्रसूरिशिष्या देवेन्द्रसूरयः उपमितिसारोद्धारं प्रस्तुतायाः कथायाः अनुकारं कुर्वन्तः श्रीमताम|भियुक्ततां प्राचीनतरतां च व्यजिज्ञपन्, समग्रा च प्रशस्तिः सारोद्धारसत्केयं “ समाश्रितो यः शरणं क्षमाभृगुणेन कर्म्माशनिपातभीत्या । आचारपारश्रियमादधानः, स चन्द्रगच्छोऽस्ति भुवि प्रसिद्धः ॥ १ ॥ भव्यारविन्द्प्रतिबोधहेतुरखंडवृत्तः प्रतिषिद्धदोषः । श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः ॥ २॥ तत्पट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या, तपश्च चित्तं च तनोति यस्य ? ॥ ३ ॥ श्रीमानथाजायत शान्तिसूरिर्यतः समुद्रादिव शिष्यमेघाः । ज्ञानामृतं प्राप्य शुभोपदेशवृष्ट्या व्यधुः कस्य मनो न शस्यं ? ॥ ४ ॥ ततो बभूवोदयदेवसूरिर्यदीयवाणी गुणरत्नहृद्या । मेघाभरेन्दुलसिता विभाति, वेलेव मध्यस्थजिनागमाब्धेः ॥ ५ ॥ प्रसन्न चंद्रोऽथ बभूव सूरिर्वक्तुं गुणान् यस्य न हि क्षमोऽभूत् । सहस्रवक्त्रोऽपि भुजंगराजस्ततो हियेवैष रसातलेऽगात् || ६ || अथाजनि श्रीमुनिरत्नसूरिः, स्वबुद्धिनिद्भूतसु ( रन्द्रेस्) रिः । रक्षन्ति शास्त्राण्यखिलानि यस्य, स्थिरोन्नते मानसरोहणाद्रौ ॥ ७ ॥ श्रीचन्द्रसूरिः सुगुरुस्ततोऽभूत्, प्रसन्नताऽलङ्कृतमस्तदोषम् । चित्तं च वाक्यं च वपुश्च यस्य, कं न प्रमोदोत्पुलकं करोति ? ॥ ८ ॥ सूरिर्यशोदेव इति प्रसिद्धस्ततोऽभवद् यत्पदपङ्कजस्य । रजोभिरालिङ्गितमौलयोऽपि, चित्रं पवित्राः प्रणता भवन्ति ॥ ९ ॥ तत्पाणिपद्मोल्लसितप्रतिष्ठः, श्रीचन्द्रसूरिप्रभुशिष्यलेशः । देवेन्द्रसूरिः किमपीति सारोद्धारं चकारोपमितेः कथायाः ॥ १० ॥ इतश्च शिष्यो गणधारिदेवानन्दस्य रत्नप्रभसूरिपट्टे । For Private & Personal Use Only प्रस्तावना. ॥ २४ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy