SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उपमितौ टशमोपयोगिनश्चरोपयोगिनः शस्त्रव्यापारोपयोगिनो देशविरत्युपयोगिनो देवपूजोपयोगिनो गुरुसेवोपयोगिनो दानोपयोगिनः शी-12 प्रस्तावना. दालोपयोगिनस्तपउपयोगिनो भावोपयोगिनो वैराग्योपयोगिनो मैत्र्याधुपयोगिनः षड्दर्शनोपयोगिनः स्याद्वाबोधोपयोगिनः सङ्घोपयो॥२२॥ गिनः श्रावकोपयोगिनः श्राविकोपयोगिनः शिष्योपयोगिनो गीतार्थोपयोगिनो देशकोपयोगिनो देशनोपयोगिनः कषायत्यागोपयोगिनो ज्ञानोपयोगिनः चारित्रोपयोगिनः अप्रमत्ततोपयोगिन इन्द्रियजयोपयोगिनः श्रमणधर्मोपयोगिन उपाध्यायोपयोगिन आचार्योपयोगिनो ध्यानोपयोगिनो रम्यलेश्योपयोगिन आराधनोपयोगिनः सिद्धस्वरूपज्ञानोपयोगिनः सिद्धिस्वरूपज्ञानोपयोगिनः अर्हत्त्वोपयोगिनः सिद्ध-6 त्वोपयोगिन इत्यादीननेकान् विषयान् याथात्म्येन दण्डकतया वर्णयन्तो ग्रन्थरत्नमेतत् सकलसहृदयहृदयकोशकर्णिकालङ्करणमलञ्चक्रुः, तथा चास्यावलोकनेन स्थालीपुलाकन्यायेनावभासिष्यत एव विदुषां चेतसि चमत्कारचारिमं चारु वैदुष्यं श्रीमतां ग्रन्थकाराणां, मन्थरत्नस्यास्य महार्थताज्ञापने वयमप्रत्यला यतो ग्रन्थरत्नमेतदाश्रित्य विशेषावश्यकभाष्यवृत्ति-अनुयोगद्वारसूत्रवृत्ति-शतकप्रकरणवृत्ति-जीवसमासवृत्ति-मूलावश्यकवृत्तिटीप्पनप्रभृतिग्रन्थसौधसूत्रधारा श्रीमन्तो हेमचन्द्रसूरयो लब्धरङ्गाः वर्षत्रयीं यावच्चैतदेव व्याख्यानयाचक्रुः, चक्रुश्चैतदनुकरणेनैव पुष्पमालाबृहद्वृत्तिं भवभावनाबृहद्वृत्तिं च बहुधोपमितियुतचरितावलियुतां, न चैतत् प्रमाणोत्तीर्णमुच्यते, यतः श्रीमन्मलधारिश्रीहेमचन्द्रचरणाम्बुजचञ्चरीकः श्रीमान् श्रीचन्द्रसूरिर्मुनिसुव्रतजिनचरिते एवमाहुः-"उवमियभवप्पवंचा वेरग्गकरी कहा कया आसी । वक्खाणियसिद्धेणं जा पुब्वं सा कढोरत्ति ॥ १ ॥ वक्खाणिया सहाए पाएण न केणई चिरं कालं । जस्स मुनिग्ग| यत्था मुद्धाणवि सा तह कहंचि ॥ २ ॥ जाया हिययगयत्था अब्भत्थेऊण तेहि जह एसा । उवरुवरि तिण्णि वरिसे निसुया तस्सेव य| |॥२२॥ द! मुहाओ ॥ ३ ॥ तद्दिणपभिइ पयारो जाओ पाएण तीइ सब्वत्थ ॥” अनेन वैक्रमीयत्रिनवत्यधिकैकादशशताब्दीयलेखेन "अन्तरङ्गार्थ SACHARIDUSPOSTERHOSES Jain Education For Private & Personel Use Only W w w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy