________________
उपमितौ शतिवेलायां गुरुमिश्विन्ति-मा वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूयात् , पुरापि २१ वारं वादैर्जितोऽसौ प्रस्तावना.
... अधुना वादेनालं, ललितविस्तराख्या चैत्यवन्दनावृत्तिः सतर्का कृता, तदागमे पुस्तिका पाठपीठे मुक्त्वा गुरवो बहिरगुः, तत्पुस्तिकापरा-12 ॥२०॥
मर्शाद् बोद्धा सम्यक् , ततस्तुष्टौ निश्चलमनाः प्राह-"नमोऽस्तु हरिभद्राय, तस्मै प्रवरसूरये। मदर्थ निर्मिता येन, वृत्तिललितविस्तरा॥१॥" * ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा उपमितिभवप्रपञ्चा कथा अरचि श्रीमाले घिसिमण्डपे, सा च सरस्वत्या साध्या अशोधि।" ___ ननु श्रीमन्तो हरिभद्राचार्याः शुभवतां सिद्धर्षीणां बोधका न चोपदेशका न च दीक्षादायका नैव च दीक्षागुरवः तत् कथंकारं ते धर्मबोधकरा गुरव इति चेन्न, यतः ग्रन्थकारा एव यदि स्वमुखेनैव सूरिवराणां स्वधर्मबोधकरगुरुतां ज्ञापयन्ति स्पष्टं | वदन्ति च तर्हि प्रश्नोऽयं भवदीयः कथं शीता आपः कथं वोष्णो वह्निरिति स्वभावपर्यनुयोगवत् निरवकाश एव, युक्तिस्तु श्रीमन्तो बोधादिकमाप्ताः श्रीमहुर्गस्वामिप्रभृतिभ्यः परं “यां बुद्धा किल सिद्धसाधुरखिलव्याख्यातचूडामणिः, संबुद्धः सुगतप्रणीतसमयाभ्यासाचलच्चेतनः । तत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौ, को ह्येनां विवृणोतु नाम विवृतिं स्मृत्यै तथाप्यात्मनः
॥१॥” इति विक्रमद्वादशशताब्दीयश्रीमन्मुनिचन्द्रप्रणीतात् ललितविस्तरापलिकाया वचनात् अत एव 'का स्पर्धा समरादित्यकवित्वे पूर्वलरिणे तिवचसः संगतिः 'अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदथैव कुता येन, वृत्तिर्ललितविस्तरा ॥१॥” इति प्रस्तुतग्रन्थप्रशस्तिवा-3
क्यतश्च श्रद्धाचलनमवापुः बोधं च श्रीहरिभद्रीयललितविस्तरावलोकनात्, युक्तं चावाप्य पुनः श्रद्धां तानेव गुरून गुणगुरून् स्वगुरुतया ४ है स्वीकर्तुः कृतज्ञपतित्वं, द्वयोर्भिन्नकालीनत्वे एतदपि ज्ञापकं 'तत्कर्तु रित्यादि, व्यवहारभाष्यादौ आभाव्यव्यवहारे गतश्रद्धस्य श्रद्धाकारककास्यैवाभाव्यव्यवहारात्, किंच सिद्धर्षयो हि निवृत्तिकुलालङ्करणाः श्रीमन्तो हरिभद्राश्च नागेन्द्रकुलाम्बरनभोमणिश्रीमज्जिनभटशिष्याः
Jain Education
For Private
Personel Use Only
janelibrary.org