________________
उपमितौ
प्रस्तावना.
॥१९॥
SOCIOUSANGAON
| अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनः चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं यूतकारं युवानं देयकन-1 कपदे निर्दयैख़्तकारैर्ग यां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् गृहमानीयाभोजयत् अपाठयत् सर्वकार्याध्यक्षमकरोत् पर्यणाययत् , माता प्रागप्यासीत् पृथग्गृहमण्डनिका, श्रेष्ठिप्रासादाद्धनं, सिद्धो रात्रौ अतिकाले एति लेख्यकलेखने च परवशत्वात् , श्वश्रूस्नुषे अतिनिविष्णे अतिजागरणात् , वध्वा श्वश्रूरुक्ता-मातः! पुत्रं तथा बोधय यथा निशि सकाले एति, मात्रा उक्तः सः-वत्स! निशि शीघ्रमेहि,
यः कालज्ञः स सर्वज्ञः, सिद्धः प्राह-मातः! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतः तदादेशं कथं न कुर्वे ?, | तोष्णीक्येन स्थिता माता, अन्यदाऽऽलोचितं श्वश्रूस्नुषाभ्यां-अस्य चिरादागतस्य निशि द्वार नोद्घाटयिष्यावः, द्वितीयरात्रौ अतिचिरात् |
द्वारमागतः सः कटकं खटखटापयति, ते तु न ब्रूतः, तेन क्रुद्धन गदितं-किमिति द्वार नोद्घाटयेथे ?, ताभ्यां मत्रितपूर्विणीभ्यामुक्तं| यत्रेदानी द्वाराणि उद्घाटितानि तत्र ब्रज, तच्छ्रुत्वा क्रुद्धश्चतुष्पथं गतः, तत्रोद्घाटे हट्टे उपविष्टान भूरिमबस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् सान्द्रचन्द्रिके नभसि देशना बोधः कृतं सर्वविद्यता(द्वत्त्वं)दिव्यं कवित्वं, हंसपरमहंसवत् विशेषतर्कानाजिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरूनवादीत्-प्रेषयत बौद्धपार्थे, गुरुभिर्गदितं-तत्र मा गाः मनःपरावर्तो भावी, स ऊचे-युगान्तेऽपि नैवं स्यात् , पुनर्गुरवः प्रोचुः--तत्र गतः परावर्त्यसे चेत्तदाऽस्महत्तं वेषं अत्राऽऽगत्यास्मभ्यं ददीथाः, ऊरीचक्रे सः, गतस्तत्र, पठितुं लग्नः, सुघटितैस्तत्कुतः परावर्तितं मनः, तद्दीक्षां ललौ, वेषं दातुमुपश्रीहरिभद्रं ययौ; तैरपि आगच्छन् जटितः, एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१, द्वाविं
१ अत्र यत् श्रीमतां हरिभद्रसूरीणां श्रीमतां सिद्धर्षीणां च समकालीनत्वं जगदे तन्न श्रद्धेयं, प्रस्तुत एव अन्थे खकीयवचनेन श्रीमतां धर्मगुरूणां हरिभद्रसूरीणां व्यवहित कालभवतायाः गर्षिहस्तावाप्तदीक्षत्वस्य चोक्तः । यचात्र शोधकत्वं सरखत्यास्तदपि प्रथमादर्शलेसनमात्रतयैव गुणाभिधया विद्याकल्पया लिखनात्।
C
॥१९॥
Jain Education Re
al
For Private
Personel Use Only