SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. ॥१९॥ SOCIOUSANGAON | अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनः चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं यूतकारं युवानं देयकन-1 कपदे निर्दयैख़्तकारैर्ग यां निक्षिप्तं कृपया तद्देयं दत्त्वा अमोचयत् गृहमानीयाभोजयत् अपाठयत् सर्वकार्याध्यक्षमकरोत् पर्यणाययत् , माता प्रागप्यासीत् पृथग्गृहमण्डनिका, श्रेष्ठिप्रासादाद्धनं, सिद्धो रात्रौ अतिकाले एति लेख्यकलेखने च परवशत्वात् , श्वश्रूस्नुषे अतिनिविष्णे अतिजागरणात् , वध्वा श्वश्रूरुक्ता-मातः! पुत्रं तथा बोधय यथा निशि सकाले एति, मात्रा उक्तः सः-वत्स! निशि शीघ्रमेहि, यः कालज्ञः स सर्वज्ञः, सिद्धः प्राह-मातः! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतः तदादेशं कथं न कुर्वे ?, | तोष्णीक्येन स्थिता माता, अन्यदाऽऽलोचितं श्वश्रूस्नुषाभ्यां-अस्य चिरादागतस्य निशि द्वार नोद्घाटयिष्यावः, द्वितीयरात्रौ अतिचिरात् | द्वारमागतः सः कटकं खटखटापयति, ते तु न ब्रूतः, तेन क्रुद्धन गदितं-किमिति द्वार नोद्घाटयेथे ?, ताभ्यां मत्रितपूर्विणीभ्यामुक्तं| यत्रेदानी द्वाराणि उद्घाटितानि तत्र ब्रज, तच्छ्रुत्वा क्रुद्धश्चतुष्पथं गतः, तत्रोद्घाटे हट्टे उपविष्टान भूरिमबस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् सान्द्रचन्द्रिके नभसि देशना बोधः कृतं सर्वविद्यता(द्वत्त्वं)दिव्यं कवित्वं, हंसपरमहंसवत् विशेषतर्कानाजिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरूनवादीत्-प्रेषयत बौद्धपार्थे, गुरुभिर्गदितं-तत्र मा गाः मनःपरावर्तो भावी, स ऊचे-युगान्तेऽपि नैवं स्यात् , पुनर्गुरवः प्रोचुः--तत्र गतः परावर्त्यसे चेत्तदाऽस्महत्तं वेषं अत्राऽऽगत्यास्मभ्यं ददीथाः, ऊरीचक्रे सः, गतस्तत्र, पठितुं लग्नः, सुघटितैस्तत्कुतः परावर्तितं मनः, तद्दीक्षां ललौ, वेषं दातुमुपश्रीहरिभद्रं ययौ; तैरपि आगच्छन् जटितः, एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१, द्वाविं १ अत्र यत् श्रीमतां हरिभद्रसूरीणां श्रीमतां सिद्धर्षीणां च समकालीनत्वं जगदे तन्न श्रद्धेयं, प्रस्तुत एव अन्थे खकीयवचनेन श्रीमतां धर्मगुरूणां हरिभद्रसूरीणां व्यवहित कालभवतायाः गर्षिहस्तावाप्तदीक्षत्वस्य चोक्तः । यचात्र शोधकत्वं सरखत्यास्तदपि प्रथमादर्शलेसनमात्रतयैव गुणाभिधया विद्याकल्पया लिखनात्। C ॥१९॥ Jain Education Re al For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy