________________
उपमितौ
॥ १८ ॥
Jain Education Ine
इत्युक्तिभिस्तमानिन्ये, प्रायश्चित्तं तदा गुरुः । प्रददेऽस्य निजे पट्टे, तथा प्रातिष्ठिपञ्च तम् ॥ १४८ ॥ स्वयं तु भूत्वा निस्सङ्गस्तुङ्गद्रङ्गभुवं तदा । हित्वा प्राच्यर्षिचीर्णाय, तपसेऽरण्यमाश्रयत् ॥ १४९ ॥ कायोत्सर्गी कदाप्यस्थादुपसर्गसहिष्णुधीः । कदापि निर्निमेषाक्षः, प्रतिमाभ्यासमाददे ॥ १५० ॥ कदाचित्पारणे प्रान्ताहारधारितशम्बरम् । कदाचिन्मासिकाद्यैश्च तपोभिः कर्म सोऽक्षिपत् ॥ १५१ ॥ एवंप्रकारमास्थाय, चारित्रं दुश्वरं तदा । आयुरन्ते विधायाथानशनं स्वर्ययौ सुधीः ॥ १५२ ॥ इतश्च सिद्धव्याख्याता, विख्यातः सर्वतोमुखे । पाण्डित्ये पण्डितंमन्यः, परशासनजित्वरः ॥ १५३ ॥ समस्तशासनोद्योतं, कुर्वन् सूर्य इव स्फुटम् । विशेषतोऽवदातैस्तु, कृतनिर्वृतिनिर्वृतिः ॥ १५४ ॥ असङ्खयतीर्थयात्रादिमहोत्साहै: प्रभावनाः । कारयन् धार्मिकैः सिद्धो वचः सिद्धिं परां दधौ ॥ १५५ ॥ श्रीमत्सुप्रभदेवनिर्मलकुलालङ्कारचूडामणिः, श्रीमन्माघकवीश्वरस्य सहजापेक्षापरीक्षानिधिः । तद्वृत्तं परिचिन्त्य कुग्रहपरिष्वङ्गं कथञ्चित्कलिः, प्रागल्भ्यादपि सङ्गतं त्यजत भो लोकद्वये सिद्धये ॥ १५६ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्री पूर्वर्षिचरित्ररोहणगिरौ सिद्धर्षिवृत्ताख्यया, श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो जगत्सङ्ख्यया ।। १५७ ॥
॥ इति श्रीसिद्धर्षिगणिप्रबन्धः ||
For Private & Personal Use Only
प्रस्तावना.
॥ १८ ॥
w.jainelibrary.org