________________
उपमितौ
प्रस्तावना.
॥१५॥
ACCORRECANAGAR
रजोहरणमस्माकं, बताशं नः समर्पयेः । इत्युक्त्वा मौनमातिष्ठद्गुरुश्चित्तव्यथाधरः ॥ १०७ ॥ प्राह सिद्धः श्रुती च्छादयित्वा शान्तं हि कल्मषम् । अमङ्गलं प्रतिहतमकृतज्ञः क ईदृशः ॥१०८ ॥ चक्षुरुद्घाटितं येन, मम ज्ञानमयं मुदा । पुनस्तद् ध्यामयेत्को हि, धूमायितपरोक्तिभिः ॥ १०९ ॥ अन्त्यं वचः कथं नाथ!, मयि पूज्यैरुदाहृतम् । कः कुलीनो निजगुरुक्रमयुग्मं परित्यजेत् ॥ ११ ॥ मनः कदापि गुप्येत, चेद्धत्तूरभ्रमादिव । तथापि प्रभुपादानामादेशं विदधे ध्रुवम् ॥ १११ ॥ दुरध्येयानि बौद्धानां, शास्त्राणीति श्रुतश्रुतिः । खप्रज्ञायाः प्रमाणं तद्, लप्स्ये तद्गुपिलाध्वनि ॥ ११२ ॥ इत्युदित्वा प्रणम्याय, स जगाम यथेप्सितम् । महाबोधाभिधं बौद्धपुरमव्यक्तवेषभृत् ।। ११३ ॥ कुशाग्रीयमतेस्तस्यालेशेनापि प्रबोधतः । विद्वदुर्भेदशास्त्राणि, तेषामासीच्चमत्कृतिः ॥ ११४ ।। तस्याङ्गीकरणे मन्त्रस्तेषामासीहुरासदः । तमस्युद्योतको रत्नमाप्य माध्यस्थ्यमाश्रयेत् ॥ ११५ ॥ तादृग्वचःप्रपञ्चैस्तैर्वर्द्धकैर्गर्द्धकैरपि । तं विप्रलम्भयामासुर्मीनवद्धीवरा रसात् ॥ ११६ ॥ शनैर्धान्तमनोवृत्तिर्बभूवासौ यथा तथा । तदीयदीक्षामादत्त, जैनमार्गातिनिःस्पृहः ॥ ११७ ।। अन्यदा तैर्गुरुत्वेऽसौ, स्थाप्यमानोऽवदन्ननु । एकवेलं मया पूर्वे, संवीक्ष्या गुरवो ध्रुवम् ॥ ११८ ।। इति प्रतिश्रुतं यस्मात्तदने तत्प्रतिश्रवम् । सत्यसन्धस्त्यजेत्तत्कस्तत्र प्रहिणुताथ माम् ॥ ११९ ॥. इति सत्यप्रतिज्ञत्वमतिचारु च सौगते । मन्यमानास्ततः प्रैपुः, स चागाद्गुरुसन्निधौ ॥ १२० ॥
SAMRACTROMCHACHCARROCOCOCCA
॥१५॥
Jain Educational
For Private & Personel Use Only
Alaw.jainelibrary.org