________________
उपमितौ
प्रस्तावना
॥१४॥
EXAMRODAMADARASAAR
अथ सिद्धकविः प्राह, मनो दूनोषि नो खरम् । वयोऽतिक्रान्तपाठानामीदृशी कविता भवेत् ।। ९३ ॥ का स्पर्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण, मादृग्मन्दमतेरिह ॥ ९४ ॥ इत्थमुद्वेजितस्यान्तस्तेनासौ निर्ममे बुधः । अन्यदुर्बोधसम्बद्धां, प्रस्तावाष्टकसम्भृताम् ॥ ९५ ॥ रम्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकथितां विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥ युग्मम् । प्रन्थं व्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतःप्रभृति सङ्घोऽत्र, व्याख्यातृविरुदं ददौ ॥ ९७ ॥ दर्शिताऽथास्य तेनाथ, हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं, त्वद्गुणाय मयोदितम् ।। ९८॥ ततो व्यचिन्तयत्सिद्धो, ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९ ॥ तर्कग्रन्था मयाऽधीताः, स्वपरेऽपीह ये स्थिताः । बौद्धप्रमाणशास्त्राणि, न स्युस्तद्देशमन्तरा ॥ १० ॥ आपप्रच्छे गुरुं सम्यग् , विनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु, गमनायोन्मनायितः ।। १०१ ॥ निमित्तमवलोक्याथ, श्रौतेन विधिना ततः । सवात्सल्यमुवाचाथ, नाथः प्राथमकल्पिकम् ।। १०२ ॥ असन्तोषः शुभोऽध्याये, वत्स! किञ्चिद्वदामि तु । सत्यमत्र न सत्त्वानां, समये प्रमये धियाम् ॥ १०३ ॥ भ्रान्तं चेतः कदापि स्याहेत्वाभासैस्तदीयकैः । अर्थी तदागमश्रेणेः, स्वसिद्धान्तपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य, नाशं त्वं प्राप्यसि ध्रुवम् । निमित्तत इदं मन्ये, तस्मान्माऽत्रोद्यमी भव ।। १०५॥ युग्मम् । अथ चेदवलेपस्ते, गमने न निवर्त्तते । तथापि मम पार्श्व त्वमागा वाचा ममैकदा ॥ १०६ ॥
विधिनाचवदामि तु । सत्यागमणेः, खसिद्धान्तावमी भव
*2562
in Education
For Private
Personal use only
Jorjainelibrary.org