________________
उपमितौ
***
प्रस्तावना.
॥१३॥
*
*
इति निर्बन्धतस्तस्य, तथा चक्रे शुभकरः । गुरुः प्रादात्परिव्रज्यां, तस्य पुण्ये स्वरोदये ।। ८१ ॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पञ्चमहाब्रतारोपणपर्वणि ॥ ८२॥ दिग्बन्धं श्रावयामास, पूर्वतो गच्छसन्ततिम् । सत्प्रभुः शृणु वत्स! त्वं, श्रीमान् वज्रप्रभुः पुरा ॥ ८३ ।। तच्छिष्यवनसेनस्याभूद्विनेयचतुष्टयी । नागेन्द्रो निर्वृतिश्चन्द्रः, ख्यातो विद्याधरस्तथा ॥ ८४॥ आसीन्निवृतिगच्छे च, सुराचार्यों धियां निधिः । तद्विनेयश्च गर्गपिरहं दीक्षागुरुस्तव ॥ ८५ ॥ शीलाङ्गानां सहस्राणि, त्वयाऽष्टादश निर्भरम् । वोढव्यानि विविश्राममामिजात्यफलं ह्यदः ॥ ८६ ।। ओमिति प्रतिपद्याथ, तप उग्रं चरन्नसौ । अध्येता वर्तमानानां, सिद्धान्तानामजायत ॥ ८७ ॥ स चोपदेशमालाया, वृत्ति बालावबोधिनीम् । विदधेऽवहितप्रज्ञः, सर्वज्ञ इव गीभरैः॥ ८८॥ सूरिर्दाक्षिण्यचन्द्रा(चिह्ना)ख्यो, गुरुभ्राताऽस्ति तस्य सः । कथां कुवलयमाला, चक्रे शृङ्गारनिर्भराम् ॥ ८९ ॥ किञ्चित्सिद्धकृतग्रन्थसोत्प्रासः सोऽवदत्तदा । लिखितैः किं नवैर्ग्रन्थैस्तदवस्थागमाक्षरैः ॥ ९ ॥ शास्त्रं श्रीसमरादित्यचरितं कीर्त्यते भुवि । यद्रसोर्मिप्लुता जीवाः, क्षुत्तृडाद्यं न जानते ॥ ९१ ॥ अर्थोत्पत्तिरसाधिक्यसारा किञ्चित्कथापि मे । अहो ते लेखकस्येव, प्रन्थः पुस्तकपूरणः॥ ९२ ॥
*
*
*
*
॥१३॥
१चिन्त्यमेतत् यतः खयमेव सिद्धर्षयः खसत्तासमयं द्विषष्ट्यधिकं नवमशतकं आख्यान्ति कुवलयमालाकारा अपि शकनृपसप्तशतीं, न चैवं परस्परं हास्य नयुकं वाचंयमाना, अन्यच उपदेशमालावृत्तावपि हरिभद्राणां धर्मबोधकरता ज्ञापितेति न सोपमितिकरणकालात् वृत्तादस्साच प्राक् ।
Jain Education Intel
For Private Personal Use Only
Amjainelibrary.org