SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ उपमिती प्रस्तावना. ग्रहादहिश्च निर्याय, प्रयासाङ्गीकृतस्थितिः । व्यलोकयत्पुरं सर्वमहो मोहः पितुः सुते ॥ ६॥ इतश्च यतिशालायामसावुपशमोर्मिभिः । आप्लुतोऽपूर्वसंस्थानं, ततोऽवादि च तेन सः ॥ ६८ ॥ यद्येवं शमिसामीप्यस्थितिं पश्यामि (श्यति) ते सुत! । अमृतेनेव सिच्येत, नन्दिनी नन्दनस्थिते ! ॥ ६९॥ चूतव्यसनिनां साध्वाचारातीतकुवेषिणाम् । संगतो (तिः) मम हृदुःखहेतुः केतुरिव ग्रहः ॥ ७० ॥ आगच्छ वत्स! सोत्कण्ठा, तव माता प्रतीक्षते । किञ्चिन्मद्वचनैर्दूना, संतप्ता निर्गमात्तव ॥ १ ॥ स प्राह तात! पर्याप्तं, गेहागमनकर्मणि(णा)। मम लीनं गुरोः पादारविन्दे हृदयं ध्रुवम् ॥ ७२ ॥ जैनदीक्षाधरो मार्ग, मार्ग निष्प्रतिकर्मतः । आचरिष्यामि तन्मोहो, भवद्भिर्मा विधीयताम् ॥ ७३ ॥ याया अपावृतद्वारे, वेश्मनीत्यम्बिकावचः । शमिसन्निध्यवस्थानं, मतं नस्तदभूद्वचः ॥ ४४ ॥ यावज्जीवं हि विधे, यद्यहं तत्कुलीनता । अक्षता स्यादिदं चित्ते, सम्यक्तात ! विचिन्तय ।। ७५ ॥ अथाह सम्भ्रमाच्छ्रेष्ठी, किमिदं वत्स! चिन्तितम् ? । असङ्ख्यध्वजविज्ञेयं, धनं कः सार्थयिष्यति ? ॥ ७६ ।। विलस त्वं यथा सौख्यं, प्रदेहि निजयेच्छया । अविमुञ्चन्सदाचार, सतां श्लाघ्यो भविष्यसि ।। ७७ ॥ एकपुत्रा तवाम्बा च, निरपत्या वधूस्तथा । गतिस्तयोस्त्वमेवासीर्जीर्ण मा जीगणस्तु माम् ॥ ७८ ।। पित्रेत्थमुदिते प्राह, सिद्धः सिद्धशमस्थितिः । सम्पूर्ण लोमिवाणीभिस्तत्र मे श्रुतिरश्रुतिः ॥ ७९ ॥ ब्रह्मणीव मनो लीनं, ममातो गुरुपादयोः । निपत्य भूहि दीक्षा (हि), पुत्रस्य मम यच्छत ॥ ८० ॥ ॥१२ ॥ Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy