________________
उपमितौ
प्रस्तावना.
॥११॥
अस्मद्वेषं विना नैवास्मत्पार्श्वे स्थीयतेतराम् । सदा खेच्छाविहाराणां, दुम्रहः स भवादृशाम् ॥ ५३ ॥ धार्य ब्रह्मव्रतं घोरं, दुष्करं कातरैर्नरैः । कापोतिका तथा वृत्तिः, समुदानापरामिधा ॥ ५४॥ दारुणः केशलोचोऽथ, सर्वाङ्गीणव्यथाकरः । सिकतापिण्डवञ्चायं, निरास्वादश्च संयमः ॥ ५५ ॥ उच्चावचानि वाक्यानि, नीचानां ग्रामकण्टकाः । सोढव्या दशनैश्चर्वणीया लोहमया यवाः ॥ ५६ ॥ उग्रं षष्ठाष्टमायं तत्तपः कार्य सुदुष्करम् । स्वाद्यास्वाद्येषु लब्धेषु, रागद्वेषौ न पारणे ।। ५७ ॥ इत्याकावदत्सिद्धो, मत्सदृग्व्यसनस्थिताः । छिन्नकोष्ठनासादिबाहुपादयुगा नराः॥ ५८ ॥ क्षुधाकरालिता भिक्षाचौर्यादेर्वृत्तिधारिणः । अप्राप्तशयनस्थानाः, पराभूता निजैरपि ॥ ५९ ॥ नाथ ! किंतवस्थाया, अपि किं दुष्करो भवेत् । संयमो विश्ववन्द्यस्तन्मूर्ध्नि देहि करं मम ॥ ६० ॥ त्रिमिर्विशेषकम् । यददत्तं न गृहीमो, वयं तस्मात्स्थिरो भव । दिनमेकं यथाऽनुज्ञापयामः पैतृकं तव ॥ ६१ ॥ ततः प्रमाणमादेश, इत्युक्त्वा तत्र सुस्थिते । पर हर्ष दधौ सूरिः, सुविनेयस्य लाभतः ॥ ६२ ॥ इतः शुभङ्करश्रेष्ठी, प्रातः पुत्रं समाह्वयत् । शब्दादाने च सम्भ्रान्तोऽपश्यत् पत्नी नताननाम् ॥ ६३ ॥ अद्य रात्रौ कथं नागात्सिद्ध इत्युदिता सती । लज्जानम्राऽवदद् द्यूतीशिक्षितोऽथ सुतो ययौ ॥ ६४ ॥ श्रेष्ठी दध्यौ महेलाः स्युरुत्तानधिषणा ध्रुवम् । न कर्कशवचोयोग्यो, व्यसनी शिक्ष्यते शनैः ।। ६५ ।। ईषत्करं ततः प्राह, प्रिये! भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र, वणिजां नोचितं ह्यदः ॥ ६६ ॥
RECRUICCCMSROOMSACROCOCC
॥११॥
Jain Educator
For Private & Personel Use Only
VMw.jainelibrary.org