________________
उपमितौ
प्रस्तावना.
॥१०॥
*ISSASSIS
एतावत्यां निशि द्वार, विवृतं यत्र पश्यसि । तत्र यायाः समुद्घाटद्वारा सर्वापि किं निशा? ॥ ३९॥ भवत्वेवमिति प्रोक्ते, सिद्धस्तस्मानिरीय च । पश्यन्ननावृतद्वारो, द्वारेऽगादनगारिणाम् ॥ ४०॥ सदाप्यनावृतद्वारशालायां पश्यति स्म सः । मुनीन् विविधचर्यासु, स्थितान्निष्पुण्यदुर्लभान् ॥ ४१ ॥ कांश्चिद्वैरात्रिकं कालं, विनिद्रस्य गुरोः पुरः । प्रवेदयत उत्साहात् , कांश्चित्स्वाध्यायरंगिणः ॥ ४२ ॥ उत्कटिकासनान् कांश्चित् , कांश्चिद्गोदोहिकासनान् । वीरासनस्थितान् कांश्चित् , सोऽपश्यन्मुनिपुङ्गवान् ॥ ४३ ॥ अचिन्तयच्छमसुधानिर्झरे निर्जरा इव । सुनातशीतला एते, तृष्णाभीता मुमुक्षवः ॥४४॥ तादृशा व्यसनासक्ता, अभक्ताः स्वगुरुष्वपि । मनोरथद्रुहस्तेषां, विपरीतविहारिणः ॥ ४५ ॥ धिग्जन्मेदमिहामुत्र, दुर्यशोदुर्गतिप्रदम् । तस्मात्सुकृतिनी वेला, यत्रैते दृष्टिगोचराः ॥ ४६ ॥ युग्मम् । अमीषां दर्शनात्कोपिन्याऽपि सूपकृतं मयि । जनन्या क्षीरमुत्तप्तमपि पित्तं प्रणाशयेत् ॥४७॥ ध्यायन्नित्यग्रतस्तस्थौ, नमस्तेभ्यश्चकार सः । प्रदत्तधर्मलाभाशीर्निर्ग्रन्थप्रभुराह च ॥४८॥ को भवानिति तैः प्रोक्ते, प्रकटं प्राह साहसी । शुभङ्करात्मजः सिद्धो, द्यूतान्मात्रा निषेधितः ॥ ४९ ।। उद्घाटद्वारि यायास्त्वमोकसीयन्महानिशि । इयन्ती वाचना दत्ताऽपावृतद्वारि संगतः ॥५०॥ अतःप्रभृति पूज्यानां, चरणौ शरणौ मम । प्राप्त प्रवहणे को हि, निस्तितीर्षति नाम्बुधिम् ? ॥५१॥ उपयोगं श्रुते दत्त्वा, योग्यताहृष्टमानसाः । प्रभावकं भविष्यन्तं, परिज्ञायाथ तेऽवदन् ।। ५२ ।।
PROSAGAR
॥१०॥
For Private & Personal Use Only
Jain Education Inter
ainelibrary.org