SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. ॥१०॥ *ISSASSIS एतावत्यां निशि द्वार, विवृतं यत्र पश्यसि । तत्र यायाः समुद्घाटद्वारा सर्वापि किं निशा? ॥ ३९॥ भवत्वेवमिति प्रोक्ते, सिद्धस्तस्मानिरीय च । पश्यन्ननावृतद्वारो, द्वारेऽगादनगारिणाम् ॥ ४०॥ सदाप्यनावृतद्वारशालायां पश्यति स्म सः । मुनीन् विविधचर्यासु, स्थितान्निष्पुण्यदुर्लभान् ॥ ४१ ॥ कांश्चिद्वैरात्रिकं कालं, विनिद्रस्य गुरोः पुरः । प्रवेदयत उत्साहात् , कांश्चित्स्वाध्यायरंगिणः ॥ ४२ ॥ उत्कटिकासनान् कांश्चित् , कांश्चिद्गोदोहिकासनान् । वीरासनस्थितान् कांश्चित् , सोऽपश्यन्मुनिपुङ्गवान् ॥ ४३ ॥ अचिन्तयच्छमसुधानिर्झरे निर्जरा इव । सुनातशीतला एते, तृष्णाभीता मुमुक्षवः ॥४४॥ तादृशा व्यसनासक्ता, अभक्ताः स्वगुरुष्वपि । मनोरथद्रुहस्तेषां, विपरीतविहारिणः ॥ ४५ ॥ धिग्जन्मेदमिहामुत्र, दुर्यशोदुर्गतिप्रदम् । तस्मात्सुकृतिनी वेला, यत्रैते दृष्टिगोचराः ॥ ४६ ॥ युग्मम् । अमीषां दर्शनात्कोपिन्याऽपि सूपकृतं मयि । जनन्या क्षीरमुत्तप्तमपि पित्तं प्रणाशयेत् ॥४७॥ ध्यायन्नित्यग्रतस्तस्थौ, नमस्तेभ्यश्चकार सः । प्रदत्तधर्मलाभाशीर्निर्ग्रन्थप्रभुराह च ॥४८॥ को भवानिति तैः प्रोक्ते, प्रकटं प्राह साहसी । शुभङ्करात्मजः सिद्धो, द्यूतान्मात्रा निषेधितः ॥ ४९ ।। उद्घाटद्वारि यायास्त्वमोकसीयन्महानिशि । इयन्ती वाचना दत्ताऽपावृतद्वारि संगतः ॥५०॥ अतःप्रभृति पूज्यानां, चरणौ शरणौ मम । प्राप्त प्रवहणे को हि, निस्तितीर्षति नाम्बुधिम् ? ॥५१॥ उपयोगं श्रुते दत्त्वा, योग्यताहृष्टमानसाः । प्रभावकं भविष्यन्तं, परिज्ञायाथ तेऽवदन् ।। ५२ ।। PROSAGAR ॥१०॥ For Private & Personal Use Only Jain Education Inter ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy