SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. सपिपासाशनायातिशीतोष्णाच विमर्शतः । योगीव लीनचित्तोऽत्र, व्यत्रस्यत्साधुवाक्यतः॥२५॥ निशीथातिक्रमे रात्रावपि स्वकगृहागमी । वध्वाः प्रतीक्ष्य एकस्यास्तया नित्यं प्रतीक्ष्यते ॥ २६ ॥ अन्यदा रात्रिजागर्यानिर्यातवपुरुद्यमाम् । गृहव्यापारकृत्येषु, विलीनाङ्गस्थितिं ततः ॥२७॥ ईगज्ञातेयसम्बन्धवशकर्कशवाग्भरम् । श्वश्रूरश्रूणि मुञ्चन्ती, वधूं प्राह सगद्गदम् ॥ २८ ॥ युग्मम् ।। मयि सत्यां पराभूति, कस्ते कुर्यात्ततः स्वयम् । खिद्यसे कुविकल्पैस्त्वं, गृहकर्मभरालसा ॥ २९ ॥ श्वशुरोऽपि च ते व्यग्रो, यदा राजकुलादिह । आगन्ता च ततो देवावसरादावसजिते ॥ ३०॥ मामेवाक्रोक्ष्यति त्वं तत्तथ्यं मम निवेदय । यथा द्राग्भवदीयातिप्रतीकार करोम्यहम् ॥ ३१॥ सा न किञ्चिदिति प्रोच्य, श्वश्रूनिर्बन्धतोऽवदत् । युष्मत्पुत्रोऽर्द्धरात्रातिक्रमेऽभ्येति करोमि किम् ? ॥ ३२ ॥ श्रुत्वेत्याह तदा श्वश्रूः, किं नाप्रेऽजल्पि मे पुरः । सुतं खं बोधयिष्यामि, वचनैः कर्कशप्रियैः॥ ३३ ॥ अद्य स्वपिहि वत्से ! त्वं, निश्चिन्ताऽहं तु जागरम् । कुर्वे सर्व भलिष्यामि, नात्र कार्याऽधृतिस्त्वया ।। ३४ ॥ ओमित्यथ स्नुषाप्रोक्ते, रात्री तवारि तस्थुषी । विनिद्रा पश्चिमे यामे, रात्रेः पुत्रः समागमत् ।। ३५ ॥ द्वार द्वारमितिप्रौढस्वरोऽसौ यावदूचिवान् । इयद्रात्रौ क आगन्ता, माताऽवादीदिति स्फुटम् ॥ ३६ ॥ सिद्धः सिद्ध इति प्रोक्ते, तेन सा कृतकक्रुधा । प्राह सिद्धं न जानेऽहमप्रस्तावविहारिणम् ।। ३७ ॥ अधुनाऽहं क यामीति, सिद्धेनोक्ते जनन्यपि । अन्यदा शीघ्रमायाति, यथाऽस्मात्कर्कशं जगौ ॥ ३८॥ Jain Education internal For Private & Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy