SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ ८ ॥ Jain Education In देवार्योशनसौ यस्य, नीतिरीतिमुदीक्ष्य तौ । अवलम्ब्य स्थितौ विष्णुपदं कर्तुं तपः किल ॥ ११ ॥ तस्य पुत्रावुभावंसाविव विश्वभरक्षमौ । आद्यो दत्तः स्फुरद्वृत्तो, द्वितीयश्च शुभङ्करः ॥ १२ ॥ दत्तवित्तोऽनुजीविभ्यो, दत्तचित्तसुधर्मधीः । अप्रवृत्तः कुकृत्येषु तत्र सुत्रामवत् श्रिया ॥ १३ ॥ हर्म्यकोटिस्फुरत्कोटिध्वजजालान्तर स्थिताः । जलजन्मतयेव श्रीर्यस्मादासीदनिर्गमा ॥ १४ ॥ तस्य श्रीभोजभूपालबालमित्रं कृतीश्वरः । श्रीमाघो नन्दनो ब्राह्मीस्यन्दनः शीलचन्दनः ।। १५ ।। पेदंयुगीन लोकस्य, सारसारस्वतायितम् । शिशुपालवधः काव्यं, प्रशस्तिर्यस्य शाश्वती ॥ १६ ॥ श्री माघोsस्ताघधीः ध्यः, प्रशस्यः कस्य नाभवत् । चित्तजाड्यहरा यस्य, काव्यगङ्गोर्मिविप्रुषः ? ॥ १७ ॥ तथा शुभङ्कर श्रेष्ठी, विश्वविश्वप्रियङ्करः । यस्य दानाद्भुतैर्गीतैर्हर्यश्वो हर्षभूरभूत् ॥ १८ ॥ तस्याभूनेहिनी लक्ष्मीर्लक्ष्मीर्लक्ष्मीपतेरिव । यया सत्यापिताः सत्यः सीताया विश्वविश्रुताः ॥ १९ ॥ नन्दनो नन्दनोत्तंसः, कल्पदुम इवापरः । यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः ॥ २० ॥ अनुरूपकुलां कन्यां, धन्यां पित्रा विवाहितः । भुङ्क्ते वैषयिकं सौख्यं, दोगुद्ग इवामरः ॥ २१ ॥ दुरोदरभरोदारो, दाराचारपराङ्मुखः । अन्यदा सोऽभवत्कर्म, दुर्जयं विदुषामपि ॥ २२ ॥ पितृमातृगुरुस्निग्धबन्धुमित्रैर्निवारितः । अपि नैव न्यवर्त्तिष्ट, दुर्वारं व्यसनं यतः ॥ २३ ॥ अगूढातिप्ररूढेऽस्मिन्नहर्निशमसौ वशः । तदेकचित्तधूर्त्तानां सदाचारादभूद् बहिः ॥ २४ ॥ For Private & Personal Use Only प्रस्तावना. ॥ ८ ॥ jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy