________________
S
उपमितौ
अ.
अ.
॥७६७॥
AUGARCA
"तस्यापाये पुनः पुंसां, सद्बुद्धेर्गोचरं गते । अत्र सद्दर्शने नूनं, भेदबुद्धिर्निवर्तते ॥९०२॥ आत्मा साधारणो ह्येष, सर्वेषामपि वादिनाम् । "समलो न विजानीते, मोक्षमार्ग यथास्थितम् ।। ९०३ ॥ मलक्षये पुनस्तस्य, मोक्षमार्गो यथास्थितः । यत्र तत्र स्थितस्यापि, हठादेष प्र"काशते ॥ ९०४ ॥ ततश्चेदं विनिश्चित्य, दर्शनं पारमार्थिकम् । स मुञ्चेदाग्रहं स्वीयं, तथा चोक्तं मनीषिभिः ।। ९०५ ॥ रिक्तस्य जन्तो"र्जातस्य, गुणदोषानपश्यतः । विलब्धा बत केनामी, सिद्धान्तविषमग्रहाः ॥ ९०६ ॥ अहं चारुरचारुस्त्वं, मदीयं चारु दर्शनम् । न "त्वदीयमिति स्पष्टं, मत्सरस्य विजृम्भितम् ॥ ९०७॥ किं बहुना?-यावन्तो देहिनो लोके, यथावस्थितदृष्टयः । ते सर्वेऽप्यत्र वर्तन्ते, "तात्त्विके शुद्धदर्शने ॥ ९०८ ॥ निर्नष्टममकारास्ते, विवादं नैव कुर्वते । अथ कुर्युस्ततस्तेभ्यो, दातव्यैवैकवाक्यता ॥ ९०९ ॥ ये त्वक्षी"णमलत्वेन, विपरीतविलोकिनः । स्वतीर्थ व्यापकत्वेन, संगिरन्ते समत्सराः ॥ ९१० ॥ तेषां जात्यन्धकल्पानामपकर्णनमुत्तरम् । अथवा "तत्त्वमार्ग ते, बोधनीयाः प्रयत्नतः ॥ ९११ ॥ युग्मम् । न मोहदलनादन्यो, ह्युपकारो महत्तमः । अतो यदुक्तं भवता यदुत| "स्वतीर्थ व्यापि चेत्तीर्थ्या, युस्तत्र किमुत्तरम् ? । तदिदं ते मयाऽऽख्यातं, प्रतिघातविवर्जितम् ॥ ९१२ ॥ यावदृष्टिविवादाङ्गे, निःशेष"नयसागरे । कुदृष्टिसरितः सर्वाः, पतन्तीक्ष्यसि स्फुटम् ॥ ९१३ ॥ तावत्ते सर्वसन्देहा, यास्यन्ति प्रलयं तदा । ज्ञास्यसि त्वं यथा "नास्ति, सर्वज्ञवचनात्परम् ॥ ९१४ ॥ युग्मम् ।” ततो निर्नष्टसन्देहः, प्रपद्य गुरुभाषितम् । संजातः पौण्डरीकोऽसौ, विशेषागमतत्परः ॥ ९१५ ॥ कालक्रमेण संपन्नो, द्वादशाङ्गस्य पारगः । समन्तभद्रसूरीणामसौ पादप्रसादतः ।। ९१६ ॥ अनन्तगमपर्यायः, सातिशेषः सविस्तरः । सर्वज्ञागमसद्भावः, सर्वोऽस्य मनसि स्थितः ।। ९१७ ॥ ततोऽनुयोगोऽनुज्ञातः, सगच्छस्तस्य सूरिभिः । दत्तमाचार्यकं स्वीयं, कृतमानृण्यमात्मनः ॥ ९१८ ॥ आचार्यस्थापनायां च, तस्यामरनरैर्मुदा । कृता विधानतो देवसङ्घपूजा दिनाष्टकम् ॥ ९१९ ॥ ततः स-15
द्वादशाङ्गीपारगामिता ७६७ ॥
Jain Education Inte
?
For Private & Personel Use Only
IR
hinelibrary.org