SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥७६६॥ “सत्त्वं, हेतुः संसारदुःखयोः । तदेव विमलं वीर्य, कारणं सुखमोक्षयोः ।। ८८३ ॥ तल्लाभार्थमिमे सर्वे, तपोध्यानव्रतादयः । विचित्रा टू मोक्षमार्ग"हेतवो लोके, तत्तत्त्वं पारमेश्वरम् ॥ ८८४ ॥ ज्ञानं तद्गोचरं यत्स्याच्छ्रद्धानं च तदाश्रयम् । क्रिया च वर्धनी तस्य, मोक्षमार्गः स की- स्यैक्यं "र्तितः ॥ ८८५ ॥ एतच्च तत्त्वं यैः सत्त्वैर्विज्ञातं शुद्धबुद्धिभिः । मेरुनिष्कम्पचित्ताना, तेषां भ्रान्तिः कुतस्त्यिका ? ॥ ८८६ ॥ केवलं "वारयन्तीमे, मूढलोकं कृपापराः । तत्त्वमार्गात्परिभ्रष्ट, यान्तमर्दवितर्दकम् ।। ८८७ ।। तदिदं ते समासेन, तत्त्वं साद्भाविकं मया । | "आख्यातं यद्विनिश्चित्य, घटन्ते चारुयोगिनः ।। ८८८ ॥ इदं चाविचलं लोके, यथैकं मानतः स्थितम् । तथा मोक्षोऽप्यनेनैकः, साध्यः | "प्रहादसुन्दरः ॥ ८८९ ॥ आत्मनोऽनन्तसद्बोधदर्शनानन्दवीर्यिणः । अमूर्तस्यात्रिरूपस्य, स्वरूपस्थितिलक्षणः ॥ ८९० ॥ संसिद्धिनिर्वृतिः "शान्तिः, शिवमक्षयमव्ययम् । अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः ॥ ८९१॥ समस्तमितिकर्तव्यं, लेश्याशुद्धयर्थमीरितम् । लेश्या| "शुद्धिस्तु मोक्षाय, स चैवंविधलक्षणः ॥ ८९२ ॥ तद्बुद्धितारतम्येन, यद्देवमनुजादिषु । अनुषङ्गात्सुखं तत्तु, हेयपक्षे प्रतिष्ठितम् ॥८९३॥ "तदेवंविधसद्देवधर्मतत्त्वनिवेदकम् । सच्छास्त्रमीदृशस्यैव, मोक्षस्य प्रतिपादकम् ॥ ८९४॥ दृष्टेष्टाव्याहतं सार्व, प्रमाणेन प्रतिष्ठितम् । तदेक| "मिह सर्वत्र, व्यापकं परिकीर्तितम् ॥ ८९५॥ युग्मम् । अमुं च तस्य भावार्थ, परिज्ञाय विशेषतः । तन्नरैर्विविधैः शब्दैर्यथेष्टमभिधीयते Pा ८९६ ।। वैष्णवं वा यदुच्येत, ब्राह्मणं वा निगद्यताम् । माहेश्वरं वा गीयेत, बौद्धं वाऽप्यभिधीयताम् ।। ८९७ ॥ जैनेन्द्रं वा निवे "येत, ज्ञाताथैरिह मानवैः । अविनष्टे हि भावार्थे, शब्दभेदो न दुष्यति ॥ ८९८ ॥ अर्थेन हि प्रसीदन्ति, शब्दमात्रेण नो बुधाः । "संतुष्येद्देव इत्युक्तो, मूर्ख एव निरर्थकम् ॥ ८९९ ॥ एवं च स्थिते-एवंविधार्थ चेत्तेऽपि, वदेयुस्तीर्थिकाः स्वकम् । दर्शनं व्यापकत्वेन, PI"न विवादोऽस्ति तैः सह ।। ९०० ॥ आच्छादितानां मोहेन, पौण्डरीकमहामुने! । बहूनि दर्शनानीति, मोहोऽयं संप्रवर्तते ॥ ९०१॥ Jain Education in For Private & Personel Use Only Mahinelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy