________________
462
उपमितौ
अ.८-प्र.
॥७६४॥
“समसपापनाशश्च, स्मृतिमात्रेण देवयोः ॥ ८४५ ॥ प्रोक्तमित्यादिकं पूर्व, तीथ्यस्तत्त्वबहिश्वरैः । नियुक्तिकं वचोमात्रं, तत्तु हास्य विवे
व्यापकता "किनाम् ॥ ८४६ ॥ युग्मम् । ततश्चेदं गुरोर्वाक्यमाकर्ण्य पुनरब्रवीत् । पौण्डरीकमुनिस्तत्त्वविस्पष्टकरणेच्छया ॥ ८४७ ॥ यथा नाथ ! जैनदर्श"वयं ब्रूमो, व्यापकं जिनदर्शनम् । तथा ती• यदि स्वीय, ब्रूयुस्तत्र किमुत्तरम् ? ॥८४८॥ तथाहि निजया बुखा, सर्वे सर्वज्ञवादिनः । नस्य "परतीर्थसिरस्काराः, स्वीयदर्शनगर्विताः ।। ८४९ ॥ देवे धर्मे निजे तत्त्वे, मोक्षे चाविष्टबुद्धयः। तेऽन्यदर्शनमस्तीति, स्वप्नान्तेऽपि न जा"नते ॥ ८५० ।। एवं च स्थिते-यथा ते दर्पित्तास्तीर्थ्या, दर्शनेन यथायथम् । तथा नाथ ! बयं खेन, को विशेषः परस्परम् ॥८५१॥
"ततो विनिर्णयं नाथाः!, सुन्दरं कर्तुमर्हथ । मञ्चित्तं जायते येन, सुमेरुशिखरोपमम् ।। ८५२ ॥ ततो विमलसहन्तदीधितिच्छरिताधरः ।। *"तनिर्णयविधानाय, गुरुरित्थमभाषत ।। ८५३ ॥ एतन्निवेदितं व्यापि, मया तत्सुविनिश्चितम् । यत्सम्यग्दृष्टिभिदृश्य, भाविकं जैनदर्शनम् || ८५४ ॥ तत्रोपलब्धे जीवानां, स्वयमेव मलोद्भवाः । एता हि विनिवर्तन्ते, मोहिन्यो भेदबुद्धयः ॥ ८५५ ॥ एकः प्रभासते देवः,
देवस्वरूपं "सर्वजः सर्वदर्शनः । वीतरागो गतद्वेषो, महामोहादिसूदनः ॥ ८५६ ॥ सकलो भुवनभर्ताऽसौ, सशरीरो निगद्यते । निष्कलो मोक्षमा"पन्नः, स एव भुवनप्रभुः ॥८५७॥ इदं स्वरूपं निश्चित्य, यैः स देवोऽवधारितः । तेषां नानाविधाः शब्दा, भेदबुद्धिं न कुर्वते ॥८५८॥ "तथाहि-स बुद्धः प्रोच्यता लोके, ब्रह्मा विष्णुमहेश्वरः । जिनेश्वरोऽपि वा हन्त, नार्थभेदस्तथापि च ॥ ८५९ ॥ य एवं तं परिज्ञाय, "भजेत्तस्यैव स प्रभुः । ममास्ति तव नास्तीति, सर्वो मत्सरविभ्रमः ॥ ८६० ॥ यस्यैव भावतोऽभीष्टस्तस्वासौ कुरुते शिवम् । न "शृङ्गकेण पानीयं, चण्डालस्थापि वार्यते ॥ ८६१ ॥ निःशेषक्केशनिर्मुक्तः, स समः सर्वदेहिनाम् । विज्ञातः कुरुते मोक्षं, तातीया
IM६४॥ "कस्व जाहवी ॥ ८६२ ॥ संसारिणां हि नानात्वमात्मनां कर्मनिर्मितम् । कर्मप्रपञ्चनिर्मुक्तः, परमात्मा न भिद्यते ॥ ८६३ ॥ स देवः
+कब
Jan Education
For Private Personal use only
Gmainelibrary.org