SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 462 उपमितौ अ.८-प्र. ॥७६४॥ “समसपापनाशश्च, स्मृतिमात्रेण देवयोः ॥ ८४५ ॥ प्रोक्तमित्यादिकं पूर्व, तीथ्यस्तत्त्वबहिश्वरैः । नियुक्तिकं वचोमात्रं, तत्तु हास्य विवे व्यापकता "किनाम् ॥ ८४६ ॥ युग्मम् । ततश्चेदं गुरोर्वाक्यमाकर्ण्य पुनरब्रवीत् । पौण्डरीकमुनिस्तत्त्वविस्पष्टकरणेच्छया ॥ ८४७ ॥ यथा नाथ ! जैनदर्श"वयं ब्रूमो, व्यापकं जिनदर्शनम् । तथा ती• यदि स्वीय, ब्रूयुस्तत्र किमुत्तरम् ? ॥८४८॥ तथाहि निजया बुखा, सर्वे सर्वज्ञवादिनः । नस्य "परतीर्थसिरस्काराः, स्वीयदर्शनगर्विताः ।। ८४९ ॥ देवे धर्मे निजे तत्त्वे, मोक्षे चाविष्टबुद्धयः। तेऽन्यदर्शनमस्तीति, स्वप्नान्तेऽपि न जा"नते ॥ ८५० ।। एवं च स्थिते-यथा ते दर्पित्तास्तीर्थ्या, दर्शनेन यथायथम् । तथा नाथ ! बयं खेन, को विशेषः परस्परम् ॥८५१॥ "ततो विनिर्णयं नाथाः!, सुन्दरं कर्तुमर्हथ । मञ्चित्तं जायते येन, सुमेरुशिखरोपमम् ।। ८५२ ॥ ततो विमलसहन्तदीधितिच्छरिताधरः ।। *"तनिर्णयविधानाय, गुरुरित्थमभाषत ।। ८५३ ॥ एतन्निवेदितं व्यापि, मया तत्सुविनिश्चितम् । यत्सम्यग्दृष्टिभिदृश्य, भाविकं जैनदर्शनम् || ८५४ ॥ तत्रोपलब्धे जीवानां, स्वयमेव मलोद्भवाः । एता हि विनिवर्तन्ते, मोहिन्यो भेदबुद्धयः ॥ ८५५ ॥ एकः प्रभासते देवः, देवस्वरूपं "सर्वजः सर्वदर्शनः । वीतरागो गतद्वेषो, महामोहादिसूदनः ॥ ८५६ ॥ सकलो भुवनभर्ताऽसौ, सशरीरो निगद्यते । निष्कलो मोक्षमा"पन्नः, स एव भुवनप्रभुः ॥८५७॥ इदं स्वरूपं निश्चित्य, यैः स देवोऽवधारितः । तेषां नानाविधाः शब्दा, भेदबुद्धिं न कुर्वते ॥८५८॥ "तथाहि-स बुद्धः प्रोच्यता लोके, ब्रह्मा विष्णुमहेश्वरः । जिनेश्वरोऽपि वा हन्त, नार्थभेदस्तथापि च ॥ ८५९ ॥ य एवं तं परिज्ञाय, "भजेत्तस्यैव स प्रभुः । ममास्ति तव नास्तीति, सर्वो मत्सरविभ्रमः ॥ ८६० ॥ यस्यैव भावतोऽभीष्टस्तस्वासौ कुरुते शिवम् । न "शृङ्गकेण पानीयं, चण्डालस्थापि वार्यते ॥ ८६१ ॥ निःशेषक्केशनिर्मुक्तः, स समः सर्वदेहिनाम् । विज्ञातः कुरुते मोक्षं, तातीया IM६४॥ "कस्व जाहवी ॥ ८६२ ॥ संसारिणां हि नानात्वमात्मनां कर्मनिर्मितम् । कर्मप्रपञ्चनिर्मुक्तः, परमात्मा न भिद्यते ॥ ८६३ ॥ स देवः +कब Jan Education For Private Personal use only Gmainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy