SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-. ॥७६३॥ ध्येयनानात्वस्याकारणता SARAN ॥ ८२६ ॥ चित्तजालोपसंहारि, यत्पुनानमीदृशम् । औदासीन्यं मतं तद्धि, निर्जरामात्रकारणम् ।। ८२७॥ तदत्र तन्निरोद्धव्यं, चित्त"जालं मुमुक्षुणा । तच नानाविधोपाय, रागद्वेषादिसूदनैः ॥ ८२८ ॥ ततो यस्तीर्थिकैः प्रोक्तो, यः प्रोक्तो जिनशासने । भावतीर्थे स्थितः "सोऽयं, ध्येयभावो न दुष्यति ॥ ८२९ ॥ यतः-बहिर्विशुद्धकर्तव्याः, साधयन्ति मुमुक्षवः । मोक्षं नानाविधैर्येयैर्माध्यस्थ्यं तत्र कार"णम् ॥ ८३० ॥ किंतु-परमात्मादयो ध्येया, यथा संवेगकारिणः । जीवस्य चेतसोऽत्यर्थ, न हि बिन्द्वादयस्तथा ।। ८३१ ॥ आल"म्बनविशेषेण, चेतसः सुन्दरेतरम् । स्वरूपं जायते सिद्धं, स्वसंवेदनतो ह्यदः ॥ ८३२ ॥ किं तु-नानारुचित्वाज्जीवानां, कस्यचित्स्या"त्कथंचन । चेतःशुद्धिरतश्चित्रा, मौनीन्द्री मार्गदेशना ॥ ८३३ ॥ ततो विशुद्धचित्तानां, शुद्धमाध्यस्थ्यशालिनाम् । केषांचित्तेऽपि बि"न्द्वाद्याः, स्युर्विशुद्धविधायकाः ॥ ८३४ ॥ इतरथा-तत्त्वं विज्ञाय ये मूढाः, प्रवर्तन्तेऽर्थकामयोः । तद्बलेनैव निश्चिन्ता, योगिनोऽत्र "वयं किल ॥८३५॥ तेषां ज्ञानमुलूकानां, यादृक् सूर्योदयेऽमले। कोटरान्तःप्रविष्टाना, तादृग् ज्ञेयं महात्मभिः ।।८३६॥ युग्मम् । ते ह्यज्ञान"तमोलिप्ताः, सुदृष्टिप्रसरं विना । कौशिका इव लीयन्ते, नितरां भवकोटरे ॥ ८३७ ॥ योगे ज्ञानांशुदीप्ताङ्गे, परिस्फुरति भास्करे । हृदये "हि कुतस्तिष्ठेदर्थकामस्पृहातमः ? ॥ ८३८ ॥ तस्मानिर्मलचित्तानां, वैराग्याभ्यासलासिनाम् । चित्रमालम्बनं प्राप्य, माध्यस्थ्यं संप्रवर्तते "॥ ८३९ ।। अतोऽमी ये पुरा प्रोक्ता, ध्येयभेदाः कुतीर्थिकैः । निष्यन्दबिन्दुभूतास्ते, स्युजैनमतवारिधेः ॥ ८४० ॥ तत्कूटवैद्यशालावद"न्यदर्शनमालिका । स्वरूपेण सदा ज्ञेया, कर्मरोगविवर्धनी ।। ८४१॥ तत्रस्थानां पुनर्यः स्यात्कर्मरोगक्षयः कचित् । विशेषो वा स वि"ज्ञेयः, सर्वज्ञवचनाद्गुणः ।। ८४२ ॥ इयं सद्वैद्यशालावदाकालं तन्मतात्मिका। कर्मरोगहरी ज्ञेया, द्वादशाङ्गी सुसंहिता ॥ ८४३ ॥ यद्दो"पोच्छेदनं लोके, किंचित्स्यात्सुन्दरं वचः। तद्गुणाकररूपायां, सर्वमस्यां प्रतिष्ठितम् ।। ८४४॥ यत्पुनर्बुद्धिलेपेन, विना हिंसादि सुन्दरम् । द्वादशाजयाः सं| हितात्वं ॥ ७६३॥ Jain Education For Private & Personel Use Only M a linelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy