SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. प्र. AASAR ॥७६२॥ ८ १८ ॥ चतुर्भिः कला ॥ ८०८ ॥ तत्र-शुद्धानुष्ठानविकलं, ध्यानं यद्दष्टशीलिनः। ध्यायन्ति तद्वचोमात्र, नास्थाकारि विवेकिनाम् ॥ ८.९॥ "यतोऽत्र तण्डुलस्येव, जीवस्य तुषसन्निभे । शुद्धे मले सदाचारध्यानाच्छोध्यस्तथेतरः ॥ ८१० ॥ यः पुनर्मलिनारम्भी, बहिानपरो | "भवेत् । नासौ ध्यानाद्भवेच्छुद्धः, सतुषस्तण्डुलो यथा ॥ ८११ ॥ युग्मम् । सर्वोपाधिविशुद्धेन, ततो जीवेन साध्यते । ध्यान "योगः परः श्रेष्ठो, यः स्यान्मोक्षस्य साधकः ॥ ८१२ ॥ यश्च स्यातादृशो जीवो, निर्मलात्मा कथंचन । स तीथिकोऽपि भावेन, वर्तते | "जिनशासने ॥ ८१३ ॥ तस्माज्जैनेन्द्रमेवैकं, शासनं भवनाशनम् । तीथिका अपि तत्रस्था, भवन्त्येव भवच्छिदः ॥ ८१४ ॥ किं बहुना "-वातपित्तकफानां भो, निःशेषगदकारिणाम् । शमादारोग्यजननं, यथा लोके सुभेषजम् ॥ ८१५ ॥ तत्कूटभिषजाऽपीह, प्रयुक्तं पर-1 | "मार्थतः । कचिद् घुणाक्षरन्यायाद्यथा सद्वैद्यसम्मतम् ।। ८१६ ॥ तथा सर्वमनुष्ठानं, यद्भवेन्नाशकारणम् । सरागद्वेषमोहानां, चित्ताखिलम-18 "लात्मनाम् ॥ ८१७ ॥ तल्लोके सर्वतीर्थेषु, साक्षाजैनेऽपि वा मते । यथा तथा कृतं हन्त, ज्ञेयं सर्वज्ञसम्मतम् ॥ ८१८ ॥ चतुर्भिः कला-15 "पकम् । यत्पुनश्चित्तमालिन्यकारकं मोक्षवारकम् । यतिश्रावकरूपेण, कुर्युः कर्म प्रवादिनः ॥ ८१९ ॥ तज्जैनेन्द्रमताद् बाढं, बहिर्भूतं न * ध्येयना"संशयः । किं पुनर्लोकतीर्थाणां, कर्तव्यं बहुदोषलम् ॥ ८२० ॥ युग्मम् । तदिदं भावसत्तीर्थमवतीर्य तरन्ति भोः! । संसारसागरं | नात्वस्या“जीवाः, पर्याप्तं वेषचिन्तया ॥ ८२१ ॥ यच्च ते ध्येयनानात्वमत्र सन्देहकारणम् । समाकर्णय तत्रापि, परमार्थो निवेद्यते ॥ ८२२॥ कारणता | "पापं हि दुष्टकल्लोलैः, पुण्यं गृह्णाति सुन्दरैः । चित्तैरात्मा तथोभाभ्यामौदासीन्येन मुच्यते ॥ ८२३ ॥ स्वभाव एष जीवस्य, यत्तथापरि“णामभाग् । बध्यते पुण्यपापाभ्यां, माध्यस्थात्तु विमुच्यते ॥ ८२४ ॥ ते च हिंसाधनुष्ठानाद्, भ्रमकालुष्यकारकात् । जायन्ते चित्तक ॥७६२॥ "लोला, यथाऽपध्याद्गदास्तनौ ।। ८२५ ॥ तथाऽहिंसाद्यनुष्ठानात् , स्थैर्यनैर्मल्यकारकात् । जायन्ते शुभकल्लोलाः, पथ्यादिव सुखासिकाः AAAA न्तिया ॥ ८२१लम। ॥ ८२० ॥ युगमा प्रवादिनः ॥ ८१९ A MCACAM Jan Education Intex For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy