________________
उपमितौ अ. प्र.
AASAR
॥७६२॥
८ १८ ॥ चतुर्भिः कला
॥ ८०८ ॥ तत्र-शुद्धानुष्ठानविकलं, ध्यानं यद्दष्टशीलिनः। ध्यायन्ति तद्वचोमात्र, नास्थाकारि विवेकिनाम् ॥ ८.९॥ "यतोऽत्र तण्डुलस्येव, जीवस्य तुषसन्निभे । शुद्धे मले सदाचारध्यानाच्छोध्यस्तथेतरः ॥ ८१० ॥ यः पुनर्मलिनारम्भी, बहिानपरो | "भवेत् । नासौ ध्यानाद्भवेच्छुद्धः, सतुषस्तण्डुलो यथा ॥ ८११ ॥ युग्मम् । सर्वोपाधिविशुद्धेन, ततो जीवेन साध्यते । ध्यान
"योगः परः श्रेष्ठो, यः स्यान्मोक्षस्य साधकः ॥ ८१२ ॥ यश्च स्यातादृशो जीवो, निर्मलात्मा कथंचन । स तीथिकोऽपि भावेन, वर्तते | "जिनशासने ॥ ८१३ ॥ तस्माज्जैनेन्द्रमेवैकं, शासनं भवनाशनम् । तीथिका अपि तत्रस्था, भवन्त्येव भवच्छिदः ॥ ८१४ ॥ किं बहुना
"-वातपित्तकफानां भो, निःशेषगदकारिणाम् । शमादारोग्यजननं, यथा लोके सुभेषजम् ॥ ८१५ ॥ तत्कूटभिषजाऽपीह, प्रयुक्तं पर-1 | "मार्थतः । कचिद् घुणाक्षरन्यायाद्यथा सद्वैद्यसम्मतम् ।। ८१६ ॥ तथा सर्वमनुष्ठानं, यद्भवेन्नाशकारणम् । सरागद्वेषमोहानां, चित्ताखिलम-18 "लात्मनाम् ॥ ८१७ ॥ तल्लोके सर्वतीर्थेषु, साक्षाजैनेऽपि वा मते । यथा तथा कृतं हन्त, ज्ञेयं सर्वज्ञसम्मतम् ॥ ८१८ ॥ चतुर्भिः कला-15 "पकम् । यत्पुनश्चित्तमालिन्यकारकं मोक्षवारकम् । यतिश्रावकरूपेण, कुर्युः कर्म प्रवादिनः ॥ ८१९ ॥ तज्जैनेन्द्रमताद् बाढं, बहिर्भूतं न * ध्येयना"संशयः । किं पुनर्लोकतीर्थाणां, कर्तव्यं बहुदोषलम् ॥ ८२० ॥ युग्मम् । तदिदं भावसत्तीर्थमवतीर्य तरन्ति भोः! । संसारसागरं |
नात्वस्या“जीवाः, पर्याप्तं वेषचिन्तया ॥ ८२१ ॥ यच्च ते ध्येयनानात्वमत्र सन्देहकारणम् । समाकर्णय तत्रापि, परमार्थो निवेद्यते ॥ ८२२॥
कारणता | "पापं हि दुष्टकल्लोलैः, पुण्यं गृह्णाति सुन्दरैः । चित्तैरात्मा तथोभाभ्यामौदासीन्येन मुच्यते ॥ ८२३ ॥ स्वभाव एष जीवस्य, यत्तथापरि“णामभाग् । बध्यते पुण्यपापाभ्यां, माध्यस्थात्तु विमुच्यते ॥ ८२४ ॥ ते च हिंसाधनुष्ठानाद्, भ्रमकालुष्यकारकात् । जायन्ते चित्तक
॥७६२॥ "लोला, यथाऽपध्याद्गदास्तनौ ।। ८२५ ॥ तथाऽहिंसाद्यनुष्ठानात् , स्थैर्यनैर्मल्यकारकात् । जायन्ते शुभकल्लोलाः, पथ्यादिव सुखासिकाः
AAAA
न्तिया ॥ ८२१लम। ॥ ८२० ॥ युगमा प्रवादिनः ॥ ८१९
A MCACAM
Jan Education Intex
For Private
Personel Use Only