________________
उपमिती अ. ८-प्र.
॥७५७॥
अहिंसादिविशुद्धेन, सोऽनुष्ठानेन साध्यते ॥ ७२७ ।। अतः सर्वमनुष्ठानं, चेतःशुद्ध्यर्थमिष्यते । विशुद्धं च यदेकानं, चिचं सम्यानमुत्तमम् ।। ७२८ ॥ तस्मात्सर्वस्य सारोऽस्य, द्वादशाङ्गस्य सुन्दर! । ध्यानयोगः परं शुद्धः, स हि साध्यो मुमुक्षुणा ॥ २९ ॥ शेषानुष्ठानमप्येवं, यत्तदङ्गल्या स्थितम् । मूलोत्तरगुणाढ्यं तत्सर्व सारमुदाहृतम् ॥ ७३० ॥ अथाकर्ण्य गुरोर्वाक्यं, पौण्डरीकमहामुनिः । पुनः प्रोवाच शान्तात्मा, ललाटे कृतकुड्मलः ॥ ७३१ ॥ भदन्त ! बालकालेऽपि, ममासीदतिकौतुकम् । मोक्षमार्गे ततः पृष्टा, मया भूरिकुतीर्थिकाः ॥ ७३२ ॥ यथा भो भो महाभागाः!, किं तत्तत्त्वं परं मतम् । निःश्रेयसकरं सारं, रहस्यं परमाक्षरम् ॥ ७३३॥ ततो यथायथं सर्वैर्मतमाश्रित्य तैर्मम । निवेदितं परं तत्त्वं, तीथिकैस्तच्च कीदृशम् ? ॥ ७३४ ॥ "एके प्राहुर्यथा सर्व, हिंसादि क्रियतामिति ।
"केवलं बुद्धिलेपोऽत्र, रक्षणीयो मुमुक्षुणा ।। ७३५ ॥ यतः यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पडून, नासौ | "पापेन लिप्यते ॥ ७३६ ॥ अन्ये प्राहुर्यथा सर्व, पापं कृत्वा हि मानवाः । मुच्यन्ते क्षणमात्रेण, ये स्मरन्ति महेश्वरम् ॥ ७३७ ॥ | "यतः-छित्त्वा भित्त्वा च भूतानि, कृत्वा पापशतानि च । स्मरन् देवं विरूपाक्षं, सर्वपापैः प्रमुच्यते ॥ ७३८ ॥ अन्यैस्तु पापशुद्ध्यर्थ, "विष्णुध्यानमुदाहृतम् । तद्ध्यशेषमलक्षालि, यतः प्रोक्तमिदं वचः ॥ ७३९ ॥ अपवित्रः पवित्रो वा, सर्वावस्थां गतोऽपि वा । यः स्मरे"त्पुण्डरीकाक्षं, स बाह्याभ्यन्तरः शुचिः ॥ ७४० ॥ अन्ये पापाशनं मवं, प्राहुः पापनिबर्हणम् । अन्ये वायुजयं प्राज्ञाः, प्राहुर्मोक्षस्य "साधनम् ॥ ७४१ ॥ ध्यानेनोद्वर्तते यत्तत्पौण्डरीकं हृदि स्थितम् । विघाटितदलं रम्यं, मनोऽलिसुखदं परम् ॥ ७४२ ॥ तद्वारेण निली“येत, मनोऽलिः परमे पदे । तस्य यो लक्ष्यते नादस्तत्तत्त्वमपरे जगुः ॥ ७४३ ॥ युग्मम् । तथाऽन्ये पुरकं प्राहुः, कुम्भकं रेचकं तथा । "तस्यैव पुण्डरीकस्य, पवनं प्रविघाटकम् ॥ ७४४ ॥ अन्ये प्राहुः पुनर्विन्दु, कुन्देन्दुस्फटिकप्रभम् । तिर्यगूर्वमधश्चैव, सर्पन्तं ज्ञान
ध्यानयोगवैचित्र्यं
SONGS
॥७५७॥
उ, भ, ६४
Jain Education in
For Private & Personel Use Only
Krainelibrary.org