SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. उपमितौ । अत्र विलोकनीयं विलोककैर्यदुत श्रीमन्तः सिद्धर्षयः स्वेषां गर्गाचार्यप्रभुं दीक्षादायकं स्तौति श्रीमहेल्लमहत्तरचरणकमलषटपदोपमश्रीमहुर्गदिवामिपादरजोदिग्धदेहं श्रीमन्तं सहर्षि च स्वगुरुतया वर्णयन्ति, न च दीक्षाप्रस्तावे पट्टपारम्पर्ये वा श्रीमद्धरिभद्रसूरीणां काञ्चिदपि गुरुतां | किल कीर्तयन्ति, किन्तु अथवेत्यनेन स्वस्य तत्प्रणीतग्रन्थजातबोधवत्ता संस्मारयन्तः धर्मबोधकरगुरुतां प्रथमप्रस्तावामिहितामेव स्मारयंति, न चायुक्तं दीक्षाद्यदायकानां परोक्षाणां धर्मबोधे गुरुतया स्मरणं, यतः शास्त्रोक्तिरेवं-"जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा दवा । सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥ १॥” अत्र विदिततरमेतत् यदुत धर्मदातारो धर्मगुरवः, न च वाच्यं श्रीमतां श्रद्वाविगमे धर्मदातारो दुर्गखामिन एव, यतः प्रभावकचरित्रे चतुर्विशतिप्रबन्धे चैवं तत्रभवञ्चरितं Jain Education in For Private & Personel Use Only M ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy