________________
उपमितौ
अ. ८- प्र.
॥ ७३५ ॥
Jain Education
अथासौ भास्कराकारस्ततोऽस्तं समुपागतः । नलिनी च गता तेन सार्धं माता ममानघा ।। ५१८ ।। ततो यावत्करिष्यन्ति, किल राज्येऽभिषेचनम् । सामन्तास्तावदुत्पन्नं, चक्ररत्नं ममातुलम् ॥ ५१९ ॥ तथा-जातानि शेषरत्नानि, सुन्दराणि त्रयोदश । निधयश्च समायाता, नव यक्षैः सुरक्षिताः ।। ५२० ।। ततोऽयं चक्रवर्तीति मत्वा सर्वे नराधिपाः । गताः किङ्करतां मेऽत्र, सुकच्छविजये तदा ।। ५२१ ॥ ततो निर्जित्य निःशेषं, षट्खण्डं भूमिमण्डलम् । क्षेमपुर्यां स्थितेनैव, प्रतापेन मयाऽर्जितम् ॥ ५२२ ॥ कृतो द्वादश वर्षाणि, द्वात्रिंशद्भिर्महीभुजाम् । सहस्रैरभिषेको मे, किरीटाटोपराजिनाम् ।। ५२३ ॥ ततो देवीसहस्राणां चतुःषष्ट्या सहाखिलाम् । फुहनीलाब्जनेत्राणां भुञ्जानो भोगसंहतिम् ।। ५२४ ॥ कुर्वाणो जनतानन्दं दधानश्चक्रवर्तिताम् । महाभूतिविमर्देन, भूरिकालमहं स्थितः ।। ५२५ ॥ युग्मम् । किं बहुना ? - चतुर्भिरधिकाशीतिपूर्वलक्षाणि लीलया । उद्दामराज्यसम्भोगं कृत्वाऽहं चारुलोचने ! ॥ ५२६ ॥ निर्गतः पश्चिमे काले, स्वपुर्या राजलीलया । षट्खण्डविजयस्यापि, स्वस्य दर्शनकाम्यया ॥५२७॥ पुराकरादिसंकीर्णा, तां पर्यट्य वसुन्धराम् । अहमत्र समायातः सत्पुरे शङ्खनामके ॥ ५२८ ॥ ततश्च - पश्चात्कृत्वा बलं शेषं, राजवल्लभवेष्टितः । प्राप्तश्चित्तरमं चेदमुद्यानं नन्दनोपमम् ।। ५२९ ।। इतश्च – यानि गुणधारणावस्थायामभूवंस्तद्यथा प्रथमो मे धर्मदेशकः कन्दमुनिः तथा वयस्यः कुलंधरो भार्या च मदनमञ्जरी, तान्यप्याखेटितानि भवितव्यतया भ्रमितानि भवचक्रे दर्शितानि सुन्दरा सुन्दररूपेण, ततः स कन्दमुनिः कचित्कृतबहुलिकासम्पर्कः समानीतोऽस्यैव सुकच्छविजयस्यान्तर्भूते हरिपुरे तत्र च भीमरथो राजा तस्य च सुभद्रा नाम महादेवी तयोश्चास्ति | समन्तभद्रो नाम तनयः ततः प्रवेशितोऽसौ कन्दः सुभद्राकुक्षौ निर्गतः क्रमेण जाता दारिका प्रतिष्ठितं तस्या नाम महाभद्रेति । इतश्च समन्तभद्रः संप्राप्य सुघोषमाचार्यं संजातवैराग्यः संभाल्य पितरौ निष्क्रान्तः संपन्नः संपूर्णद्वादशाङ्गधरः स्थापितो गुरुभिः सूरि
For Private & Personal Use Only
अनुसुन्दरस्य चक्रित्वं
कन्दमुनिकुलन्धर४ मदनमञ्जरीणां मेलाः
।। ७३५ ॥
vjainelibrary.org