________________
उपमितौ अ.८-प्र.
॥७३२॥
|मया । स्थाने सहार्यपुत्रेण, वस्तव्यं शेषकैरपि ॥ ४६७ ॥ केवलं-त्रिभागमात्रमद्यापि, स्थातव्यस्येह तिष्ठति । ततोऽतिलचिते तत्र, यास्यामो भद्र! लीलया ॥ ४६८ ॥ तेनोक्तं भगवत्येव, जानीते केऽत्र मादृशाः ? । किं च संपूर्णा कार्यतां सिंहः, सामग्री गमनोचि-IM ताम् ॥४६९॥ ततस्तैः प्रबलीभूतैः, सर्वेरेव वरानने! । अत्यन्तशिथिलो मार्गे, कृतोऽहं सुखलम्पटः॥४७०॥ मोष्णं मे मा च शीतं मे, मा सन्त्वन्ये परीषहाः । एवं सुखासिकाशीलस्त्यक्तमार्गस्तदाऽभवम् ॥ ४७१ ॥ ततस्तदन्ते रहितो विधानेन संमूढया चेतनया प्रबलैः शा-18 वनस्पतिरीरदोषैरलक्षयन्नात्मानं जीर्णायां प्राचीनगुडिकायामास्वाद्य तामपरां नीतोऽहं तत्रैकाक्षनिवासनगरे स्थापितो वनस्पतिपाटके तेन पों| दितेन प्रासादापवरकन्यायेन, स्थितः कियन्तमपि कालं भक्षयन्नपरापरगुडिकां, ततोऽन्यदा नीतोऽहं शेषपाटकेषु तदन्यनगरेषु च, वपरम्परा कदाचिदानीतः पञ्चाक्षपशुसंस्थाने-ततो विशुद्धभावत्वान्नीतोऽहं विबुधालये । कृताश्च बहवस्तस्माद्भूयस्तत्र गमागमाः ।। ४७२ ॥ तथाहि
-पञ्चाक्षपशुसंस्थानाद्भरिशो व्यन्तरादिषु । अकामनिर्जरां प्राप्य, गतोऽहं शुभभावतः ॥ ४७३ ॥ तथा—विशिष्टपरिणामेन, कचि|त्कल्पोपपातिषु । सौधर्माद्येषु संपन्नो, विबुधाकारधारकः ॥ ४७४ ।। किं बहुना?-गृहिधर्मसमेतेन, सम्यग्दर्शनसंयुजा । उत्कृष्टतस्ततः स्थानादृष्टौ कल्पा मयेक्षिताः ॥४७५।। तथा-बहुशो मानवावासमवाप्तोऽहं सुलोचने! । कर्माकर्मान्तरद्वीपभूमिजेषु नृषु स्थितः ॥४७६॥ तत्र-अकर्मभूमिजातोऽहमेकं द्वे त्रीणि वा मुदा । स्थितः पल्योपमान्युच्चैः, कल्पपादपलालितः ॥ ४७७ ॥ तावद्व्यूतमानश्च, सत्कान्ताभोगमोदितः । सुखाहारविहारश्च, विशुद्धाशयबन्धुरः ॥४७८॥ तदन्ते भार्यया युक्तो, गतोऽहं विबुधालये । आस्वाद्य गुडिकां चावी, पूर्वोक्तविधिना तथा ॥ ४७९ ॥ भूरिवाराः प्रजातोऽहमन्तरद्वीपवासिषु । असंख्यवर्षायुष्को (केषु), गतश्च विबुधालये ।। ४८० ॥ तथा
|॥ ७३२॥ -कर्मभूमिषु जातेन, यदज्ञानान्मया कृतम् । जलज्वलनशैलादिपतनं विषभक्षणम् ।। ४८१ ।। पञ्चाग्नितपनाद्यं वा, रज्ज्वाद्युद्वन्धनादि
Jain Education
For Private & Personel Use Only
A
www.jainelibrary.org