________________
95+
M
गारवं
उपमितौ अ.८-प्र.
॥७३
॥
णामः
“पात्रादयस्तथा । अहं पूज्यो जने मां हि, वन्दन्ते देवदानवाः ॥ ४५५ ॥ ममाणिमादयः सर्वा, विद्यन्ते भावभूतयः । इत्युत्सेकपरो "भूत्या, प्रार्थयामि च भाविनीः ॥४५६।। युग्मम् । तथा—आस्वादितेषु लब्धेषु, रसेषु परमा रतिः । आविर्भूताऽतिलोल्यान्मे, प्रार्थना"नागतेषु च ॥ ४५७ ॥ शय्यासनादिसंपाये, वस्त्राहारादिगोचरे । सुखे शारीरिके तोषः, प्राप्ते लौल्यं च भाविनि ॥ ४५८ ॥ जातं मे "त्रितयस्यापि, तदानीं वशवर्तिनः । विहायोप्रविहारं च, जातोऽहं शिथिलस्तदा ॥ ४५९ ॥ गौरवत्रितयेनापि, ततो मे हृतचेतसः। "आर्ताशयोऽपि संपन्नो, दुष्टसङ्कल्पकारकः ॥ ४६० ॥ स च रौद्राभिसन्धिर्मे, न जातो बाधकस्तदा । आर्ताशयसमीपस्थः, केवलं सोऽ"प्यवस्थितः ॥ ४६१ ।। ततस्ता अपि संपन्नास्तिस्रस्तत्परिचारिकाः । तस्यैव वर्धनोयुक्ता, मम दौःशील्यकारिकाः॥ ४६२ ॥ इतश्च “चित्तविक्षेपो, मण्डपो वेदिका च सा । चित्तवृत्तौ कृता सज्जा, विष्टरं च समारितम् ॥ ४६३ ॥ चारित्रधर्मराजाद्याश्चित्तवृत्तौ तिरो"हिताः । जातः श्रमणवेषोऽपि, मिथ्यादृष्टिरहं तदा ॥ ४६४ ॥ ततो लब्धावकाशैस्तैरेवं सर्वैररातिभिः । आयुर्नामा च संदिष्टः, स राजा | "मम भार्यया ॥ ४६५ ॥ यदुत-निरूपयाऽऽर्यपुत्रस्य, भद्र! स्थानं मनोहरम् । साम्प्रतं चारुवासार्थ, योग्यमीदृशकर्मणाम् ॥ ४६६ ॥ | "तेनोक्तं-भगवति ! निरूपितमेवास्य निवासस्थानं, यतो मिलितः साम्प्रतं महामोहबलेऽमुष्य चरितेन विरजितहृदयः कर्मपरिणामः "पुरस्कृतस्तेन पापोदयः प्रस्थापितोऽहमेकाक्षनिवासनगरे आकारितौ च ततस्तीव्रमोहोदयात्यन्ताबोधौ महत्तमबलाधिकृतौ रुष्टश्च केनचि"त्कारणेन वेदनीयस्योपरि कर्मपरिणामः ततः सर्वस्वमपहृत्य कृतोऽसावकिंचित्करः ततस्ताभ्यां तीव्रमोहोदयात्यन्ताबोधाभ्यां सहानेन स-1
"परिवारेण मया भगवत्या च तस्मिन्नेवैकाक्षनिवासनगरेऽधुना निवस्तव्यं,” किमत्र निरूपणीयं ?, जानाति चेदं सर्व स्वयमेव भगवती, 5 केवलं मयि दयां कुर्वती मामेवमुल्लापयति, भवितव्यतयोक्तं भद्रायुष्क! सत्यमेवमिदं, तथाहि-नियोगो यत्र ते जातस्तत्रावश्यतया
॥७३१॥
Jan Education
For Private Personal Use Only
JNw.jainelibrary.org