SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. ॥७३०॥ “त्रीणि मानुषाणि तदनु प्रहेतव्यावार्ताशयरौद्राभिसन्धिनामानौ द्वौ पुरुषो तयोश्च परिचारिका यास्यन्ति स्वत एव कृष्णनीलकपोताभि"धाना लेश्या इति गोत्रेण प्रसिद्धास्तिस्रो नार्यः वयं तु तावत्प्रमत्ततानदी पुनः संस्थाप्य प्रवाहयामो मण्डपादीनि च भूयः समारयामः, "एवं च कुर्वतां भविष्यत्यक्लेशेनैवास्माकं प्रभाव इति,” ततः प्रतिभातं तन्मत्रिणो वचनं सर्वेषामपि महामोहादिभूभुजा, ततस्तैस्तत्समर्पित वाक्येन प्रारब्धं क्रियया-ततो मे निकटस्थेषु, तेषु जातेषु सुन्दरि! । पूर्वोदितेषु सर्वेषु, यज्जातं तन्निशामय ॥ ४४१॥ तामालोकयतो 8| गौरवं गुर्वी, यशस्सन्मानपूजनाम् । आत्मनश्चित्तकल्लोलाः, समुत्पन्ना ममेदृशाः॥४४२॥ यदुत-"अहो ममातुलं तेजस्तथाऽहो मम गौरवम् । | "अहो जगति पाण्डित्यमन्यासाधारणं मम ॥ ४४३ ॥ अहो युगप्रधानोऽहं, यथाऽतिक्रान्तभाविनोः । कालयोरपि मादृक्षो, न भूतो न “भविष्यति ॥ ४४४ ॥ सर्वा विद्याः कलाः सर्वाः, सर्वे चातिशयाः परम् । अहो विमुच्य भुवनं, मय्येव ननु संस्थिताः ॥ ४४५ ॥ "नरेन्द्रः पूर्वपर्याये, सुरूपो भोगलालितः । अधुना त्वीदृशः सूरिरहो नाहं लघुः पुमान् ॥ ४४६ ॥ महत्कुलं महत्तेजो, महती श्रीर्म"हत्तपः । महती च मम प्रज्ञा, सर्व हि महतां महत् ॥ ४४७ ॥ एवंविधविकल्पैश्च, साहङ्कारस्य मे तदा । समं तेनानुबन्धेन, शैल-| | "राजो विजृम्भितः ॥ ४४८ ।। तथा—यत्रासौ तत्र नियमान्मिध्यादर्शनवश्यता। ज्ञानसंवरणस्यापि, विलासो विद्यते ध्रुवः ।। ४४९ ॥ "ताभ्यां वशीकृतश्चाहं, मलिनीभूतचेतनः । जानन्नपि न जानामि, शास्त्रगर्भार्थमजसा ॥ ४५० ॥ पठामि पाठयाम्यन्यं, व्याचक्षे शा"वसंहतिम् । भावार्थ न च बुध्येऽहं, तद्वशीभूतमानसः ॥ ४५१ ॥ केवलं मे परिभ्रष्टं, सार्ध पूर्वचतुष्टयम् । पाश्चात्यं हन्त तत्काले, "शेषज्ञानं न विस्मृतम् ॥ ४५२ ॥ अत्रान्तरे प्रयत्नेन, चित्तवृत्तौ ममानधे!। प्रवाहिता नदी तूर्ण, रिपुभिः सा प्रमत्तता ॥ ४५३ ॥ ॥७३० "ततो विजृम्भितान्युच्चैर्निजवीर्येण सुन्दरि ! । तानि गौरवसंज्ञानि, मानुषाणि विशेषतः ॥ ४५४ ॥ कथं -ईदृशः शिष्यवर्गो मे, वस्त्र CAT Jin Education Intem For Private & Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy