________________
उपमितौ अ.८-प्र.
॥७२९॥
किं च ते देवास्ते महाभागा, मुनयस्ते च सज्जनाः । समाकृष्टा गुणैः सर्वनम्राः किङ्करतां गताः ॥ ४२४॥ तथाऽन्तेवासिनोऽनेके, पण्डिता विनयोद्यताः । स्वीया गच्छान्तरेभ्यश्च, मम पार्श्वमुपागताः ॥ ४२५ ॥ ततो विचरतश्चित्रप्रामाकरपुरादिषु । कुर्वतश्च प्रबन्धेन, व्याख्यानमतिसुन्दरम् ॥ ४२६॥ अनेकवादसट्टाटव्यां वाक्खड्गयष्टिना । कुतीथिमत्तमातङ्गकुम्भनिर्भेदकारिणः ॥ ४२७ ॥ स्वशास्त्रपरशास्त्राणां, स्फुटगर्भार्थदर्शिनः । पूजितस्य महाराजसामन्तपरमेश्वरैः ॥ ४२८ ।। उद्दामवर्णसत्कीर्तिशब्दश्लाघापुरःसरः । उल्लासितो यशोरूपो, जनै, पटहोऽनघः ॥४२९॥ चतुर्भिः कलापकम् । तथा-धन्योऽसि कृतकृत्योऽसि, भूषिता नाथ ! मेदिनी। त्वयाऽवतरता मर्ये, परमब्रह्मरूपिणा ॥४३०॥ निर्मिथ्यं सत्यसिंहस्त्वमित्येवं नतमस्तकाः। तीथिका अपि मां सर्वे, स्तुवन्तः पर्युपासते ॥४३१ ॥ युग्ममाला
मोहप्राएवमाचार्यके जाते, सर्वलोकमनोहरे । भद्रेऽगृहीतसङ्केते !, यज्जातं तन्निबोध में ॥ ४३२ ॥ तां तादृशीं समुद्वीक्ष्य, समृद्धिं भुवनाद्भ-I बल्यं ताम् । ईय॑येव महापापा, रुष्टा मे भवितव्यता ॥ ४३३ ॥ चिन्तितं च तया हन्त, प्रतिपन्नः पुरा मया । योऽसाववसरस्तेषां, महामो-18 हादिभभुजाम् ॥ ४३४ ॥ स एष वर्तते लग्नः, साम्प्रतं कार्यसाधकः । आशाभृतो वराकास्ते, पुरा मद्वाक्यतः स्थिता राला लक्षयाम्येनं, प्रस्तावमधुनातनम् । येन ते लब्धमाहात्म्या, जायन्ते सुखभाजनम् ॥ ४३६॥ त्रिभिर्विशेषकम् । एवं निश्चित्य ते सर्वे, भद्रे! पापोदयादयः । ज्ञापिताः कार्यगर्भार्थ, भवितव्यतया तया ॥४३७॥ किं च ते कर्मपरिणामाद्यास्ते च मे बन्धवोऽनघाः । विमदा नष्ट
चेष्टाकाः, स्वशक्त्या विहितास्तया ॥ ४३८ ॥ ततश्च-पापोदयं पुरस्कृत्य, महामोहाद्यस्तदा । पुनः संस्थापनां कृत्वा, प्रवृत्ता मम स|म्मुखम् ।। ४३९ ।। केवलं जातशङ्कुस्तैदृष्टात्यन्तभयैः पुरा । कः स्यानो विजयोपाय, इति प्रारम्भि मन्त्रणम् ॥ ४४०॥ "विषयाभिला
॥७२९॥ "षेणोक्तं-इदमत्र प्राप्तकालं-अभ्यभिवतु तावत्तस्य समिथ्यादर्शनो ज्ञानसंवरणः निकटीभवन्तु शैलराजसहितानि गौरवाभिधानानि
Jain Education in
For Private & Personel Use Only
Mw.jainelibrary.org