________________
उपमितौ
अ. ८-प्र.
॥ ७२३ ॥
Jain Education
तदेतासु सम्यग्वर्तितव्यं देवेन, न वर्तेते खल्वासामभावे तव परमोपकारिणाविमौ पुरुषौ, अनयोश्च बलेन भवता तद्राज्यमासादनीयं ततः सम्यक् पोषणीया देवेनेमा नार्य इति, मयोक्तं — एवं करिष्ये, ततः प्रवृत्तोऽहं तदुपदेशकरणे प्रविशामि पुनः पुनश्चित्तवृत्तौ विलसामि सह विद्यया मन्त्रयामि मुहुर्मुहुः सद्बोधेन सार्धं सन्मानयामि सदागमसम्यग्दर्शनगृहिधर्मान् एवं च कुर्वतो मे गते भगवति लङ्घितं किंचिन्यूनं पञ्चमासमात्रं संजातो मद्गुणैः समावर्जितहृदय: कर्मपरिणामः ततो गतस्तथैव तेषु नगरेषु गमितास्ते राजानः कृताः सर्वे मे निजनिजकन्यकादानाभिमुखाः ततः समागतो मन्मूलं प्रवेशितोऽहं तेन पुरस्कृतपुण्योदयेन कालपरिणत्यादिपरिवारोपेतेन कर्मपरिणामेन तासां कन्यकानां विवाहार्थं सपरिकरश्चित्तवृत्तौ ततस्तस्मिन् सात्त्विकमानसवर्तिविवेकगिरिशिखरनिविष्टे जैनसत्पुरे समाहूतास्ते समस्ताः शुभपरिणामादयः समागताः सपरिवाराः कृतस्तेषां समुचितोपचारः गणितं विवाहदिनं । अत्रान्तरे संजातो महामोहादिबले सर्वसमाजः प्रवृत्तः पर्यालोचः अभिहितं विषयाभिलाषेण — देव ! यद्यनेन संसारिजीवेनेमाः क्षान्त्यादिकाः कन्यकाः परिणीताः स्युस्ततः प्रलीना एव वयमिति मन्तव्यं अतो नास्माभिरुपेक्षाऽत्र विधेया कर्तव्यः सर्वथा यत्नोऽवलम्बनीयं साहसं मोक्तव्यो विषादः - भयं हि तावत्कर्तव्यं, यावदन्तो न दृश्यते । प्रयोजनस्य तत्प्राप्तौ प्रहर्तव्यं सुनिर्भयैः ॥ ३६४ ॥ ततोऽनुमतं तन्मत्रिणो वचनं महामोहेन समर्थितं शेषसुभटैः विहिता सामग्री संनद्धं बलं समागतास्ते संभूय रणोत्साहेन केवलं दृष्टभयतया कर्मपरिणामप्रतिकूलताभीरुतया च पर्याकुलाश्चित्तेन, ततः पृष्टाऽमीभिः सविनयं भवितव्यता — यथा भगवति ! किमस्माकमधुना प्राप्तकाल - मिति ?, तयोक्तं — भद्रा ! न युक्तस्तावद्भवतां रणारम्भः यतः समादृतोऽयमधुनाऽऽर्यपुत्रः कर्मपरिणामेन मिलिता विशेषतः शुभपरिणा- ४ ॥ ७२३ ॥ | मादयः संजातमार्यपुत्रस्याधुना विशेषतो निजबलदर्शनौत्सुक्यं दर्शयिष्यति तदपि कर्मपरिणामः करिष्यत्यार्यपुत्रस्तस्य पोषणं ततोऽधुना
For Private & Personal Use Only
क्षान्त्या
दिवीवाहा
रम्भः
मोहपर्यालोचः
www.jainelibrary.org