________________
उपमिती अ.८-अ.
सद्बोधजयः
॥७२१॥
रिणा? ।। ३३३ ॥ यूयं हि यात मा यात, भयेन श्लथसन्धयः । मया यातव्यमेवास्य, प्रतिस्खलनकाम्यया ।। ३३४ ॥ चलिते चा
भिधायेत्थं, ज्ञानसंवरणे नृपे । लज्जया चलितास्तेऽपि, सर्वे पापोदयादयः ॥ ३३५ ॥ रुद्धश्चागत्य तैर्मार्गस्तदा सद्बोधमत्रिणः । साX शङ्काः केवलं सर्वे, भोः किमत्र भविष्यति ? ॥ ३३६ ॥ इतश्च-चारित्रधर्मराजीयं, सैन्यं सद्बोधमत्रिणः । तदाऽनुव्रजनं कुर्वदागतं
तावती भुवम् ॥ ३३७ ॥ ततः परस्पराह्वानचण्डनि?षभीषणम् । आयोधनं दृढस्पर्धमालग्नं बलयोस्तयोः ॥ ३३८ ॥ अपि च| विशदशकसमप्रभमेकतो, मधुकरच्छविसन्निभमन्यतः । त्रिपथगायमुनाजलवत्तदाऽमिललं प्रविभाति बलद्वयम् ॥ ३३९ ॥ रथविलग्नसयोधमहारथं, गजघटापतितापरवारणम् । हयनिरुद्धलसद्धरिसाधनं, वरपदातिनिपातितपत्तिकम् ॥ ३४०॥ अथ विपाटितयोधशतोत्कटं, प्रकटविस्मयकार्यपि योगिनाम् । अभवदुद्भूटपौरुषशालिनोस्तदितिसङ्कलयुद्धमनीकयोः ॥ ३४१ ॥ ततस्तं तादृशं वीक्ष्य, संशयारूढमुचकैः । स कर्मपरिणामाख्योऽचिन्तयत्तत्प्रयोजनम् ॥ ३४२ ॥ अये!–मया तावन्न कर्तव्यश्चित्तभेदविधायकः । प्रकटः पक्षपातोऽत्र, सर्वसाधारणो ह्ययम् ॥ ३४३ ॥ यतः कृते मत्तो विरज्यन्ते, पक्षपाते स्वबांधवाः । महामोहादयोऽतो मे, युक्तं नाकाण्डविडरम् ॥ ३४४ ॥ तथाहि-अद्य चारित्रधर्मीयं, वल्लभं मे महाबलम् । गुणाः संसारिजीवस्य, सुंदरं प्रतिभासते ॥ ३४५ ॥ अथ दोषेषु वर्तेत, भूयोऽप्येषु यथा पुरा । ततश्चिरंतनस्थित्या, गति, निजबान्धवाः ॥ ३४६ ॥ तस्मात् प्रच्छन्नरूपेण, तस्येदं हितकारकम् । बलं चारित्रधर्मीयमहं पुष्णामि साम्प्रतम् ॥३४७॥ येनेदं जीयतेऽनेन, बलं पापोदयादिकम् । न च मत्तो विरज्यन्ते, महामोहादिबान्धवाः ॥३४॥ ततः सम्यग् विनिश्चित्य, तेनोपायं महात्मना । तथा मदुपविष्टास्ते, वर्द्धिता वरभावनाः ॥३४९ ॥ यावच्च भावनारूढः, स्थितस्त्वं गुणधारण! । तावत्तत्प्रबलीभूतं, सद्बोधसहितं बलम् ॥ ३५० ॥ यतः-मणिमन्त्रौषधादीनां, भावनानां विशेषतः । अचिन्त्यमिह विज्ञेयं,
॥७२१॥
उ. भ. ६१
य
in Education in
For Private Personel Use Only
ainebrary.org