________________
उपमितौ अ. ८-प्र.
यन
॥
२०॥
ऽवलोकिता ॥ ३१५ ।। ततश्च-सा सद्बोधेन मे दत्ता, परिणीता मयाऽनघा । जातः सदागमादीनामानन्दो लविता निशा ।। ३१६॥ कन्यादशप्रभाते तु समुत्थाय, परिवारविवेष्टितः । गतोऽहं भगवन्मूलं, वन्दिताः सर्वसाधवः ॥ ३१७ ॥ ततो विनयनम्रण, विहिताञ्जलिना, कपरिणमया । समस्तं रात्रिवृत्तान्तं, पृष्टा निर्मलसूरयः ।। ३१८ ॥ यदुत-सा किं मे तादृशी नाथ!, प्रवृत्ता वरभावना । किं वा ताहक्समुद्भूतो, हर्षोल्लासोऽतिसुन्दरः ॥ ३१९ ॥ सूरिराह महाराज!, समाकर्णय कथ्यते । स कर्मपरिणामाख्यस्तुष्टस्ते साधुकर्मणा ।। ३२० ॥ ततस्तेन स्वयं गत्वा, सद्बोधोऽयं सविद्यकः । प्रोत्साहितो यथा गच्छ, भजख गुणधारणम् ।। ३२१ ॥ अथ चारित्रधर्मेण, सार्धमालोच्य पण्डितः । ततः प्रचलितोऽयं ते, समीपागमनेच्छया ॥ ३२२ ॥ विज्ञायामुं च वृत्तान्तं, महामोहादिशत्रवः । पापोदयं पुरस्कृत्य, पर्यालोचमुपागताः ॥ ३२३ ॥ विषयाभिलाषेणोक्तं-विनष्टाः साम्प्रतं यूयं, सद्बोधो हतको यदि । तस्य संसारिजीवस्य, पार्श्वे यायात् सुवष्टकः ।। ३२४ ॥ तत्साम्प्रतं यथाशक्त्या, कुरुध्वं यत्नमुत्तमम् । मार्गे तिष्ठत सर्वेऽपि, तस्य स्खलनतत्पराः ॥ ३२५ ॥ ततः पापोदयेनोक्तमार्य ! किं क्रियतेऽधुना? । यदा देवोऽपि नः स्वामी, तेषां पक्षे व्यवस्थितः ॥ ३२६ ॥ तथाहि—स कर्मपरिणामाख्यो, देवोऽस्मत्पक्षपूरकः । यदाऽऽसीद्धोः पुराऽभूम, बलवन्तस्तदा वयम् ।। ३२७ ॥ उदासीनोऽपि यद्येष, स्याद्देवोऽत्र बलद्वये । तथापि युज्यते|ऽस्माकं, योद्धं तैः सार्धमजसा ॥३२८॥ इदानी देवनिर्दिष्टो, यः पुनर्याति सत्वरम् । सोऽयं सद्बोधसचिवो, नैव स्खलनमर्हति ॥३२९॥ |न चाधुना ममादेशो, देवकीयोऽत्र विद्यते । योद्धव्ये सर्वथा यस्मात्तेन दूरीकृता वयम् ॥ ३३० ॥ तदेवं संस्थिता एवं, प्रस्तावं लब्धुमहथ । यातु यावदयं तस्य, पार्थे सद्बोधनामकः ॥ ३३१ ॥ एतच्चाकर्ण्य वचनं, रोषेण स्फुरिताधरः । रणाय चलितः शीघ्र, ज्ञानसंव- IM॥७२०॥ रणो नृपः ॥ ३३२ ।। उक्तं च तेन-यद्ययं प्रतिपक्षो मे, तत्साधैं याति लीलया । मया किं जीवितेनेह, जननीक्लेशका
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org