________________
उपमितौ तन्महामोहादिसैन्यं, ततोऽयमवाप्तभावराज्यः स्वबलकलितो विनिर्जितभावशत्रुस्ताभिः प्रियकामिनीभिः सार्ध ललमानोऽत्यन्तसुखितो। अ.८-प्र. भविष्यति महाराजः, तदिदमेवानेन तावदनुष्ठेयमिति । कन्दमुनिराह-भदन्त ! कियता पुनः कालेन महाराजस्येदं सेत्स्यति प्रयोजनं?,
भगवतोक्त-आर्य! पण्मासमात्रेण, ततो मयोक्तं-नाथ! त्वरयति मामतीव प्रव्रज्याग्रहणायान्तःकरणं भूयांश्चैप कालविलम्बः तत्क-| ॥७१९॥
थमिदं ?, भगवानाह-राजन्नलमत्र त्वरया इयमेव हि परमार्थतः प्रव्रज्या यदस्य मदुपदिष्टस्यानुष्ठानं, द्रव्यलिङ्गं हि भवता गृहीतं पूर्वमप्यनन्तवाराः न चैतब्यतिकरव्यतिरेकेण भवतस्तेन द्रव्यलिङ्गेन कश्चिद्विशिष्टतरः सम्पादितो गुणः, तदलं तावत्ते तदर्थमुत्त्वरितेनेदमेव 2 कन्यादशमदपदिष्टं कुर्वाणस्तिष्ठेति, कन्दमुनिनोक्तं-भदन्त! केन पुनः क्रमेण महाराजेन ताः कन्यकाः परिणेतव्याः?, भगवतोक्तं-आर्य || कपरिणमदुपदेशमनुतिष्ठतोऽस्य समीपमागमिष्यत्यसौ विद्यामादाय सद्बोधो मत्री विवाहयिष्यत्यनेन तां कन्यकां स्थास्यत्यस्य समीपस्थः, ततः यनं किमनेन बहुना?, यदसौ किमपि ब्रूते तदेवानेनानुष्ठेयं, जानात्येवासौ प्राप्तकालं सर्व कारयितुं, तस्यागमने हि समाप्यतेऽस्मादृशामुपदेशावकाशः, तस्मात्स एव सद्बोधः सर्वत्र महाराजेन प्रमाणीकर्तव्य इति, मयोक्तं नाथ! महाप्रसाद इच्छामोऽनुशास्ति, ततोऽभिवन्द्य सपरिवारः सपरिकरं भगवन्तं प्रविष्टोऽहं नगरे प्रारब्धोऽनुष्ठातुं भगवदुपदेशं गच्छन्ति दिनानि भगवत्पर्युपासनया ॥ अन्यदा |
भावयतो भगवदुपदिष्टास्ता भावनाः रात्रौ समागता मे निद्रा प्रबुद्धस्तयैव वासनया ततः प्रवृद्धा गाढतरं भावनाः, ततो रात्रिशेषे संजातो द मे प्रमोदातिरेकः, ततः किमेतदिति विस्मितोऽहं यावत्समागतो मत्समीपं सद्बोधो मत्री विलोकितोऽसौ मया, तदभ्यर्णे च-आनन्द-15
दायिका दृष्टेः, सर्वावयवसुन्दरा । आस्तिक्यचारुवदना, धवलामललोचना ।। ३१३ ॥ तत्त्वावगमसंवेगनामकं स्तनमण्डलम् । धारयन्ती ॥७१९॥ || नितम्बं च, प्रशमाख्यं मनोहरम् ।। ३१४ ॥ सर्वथा-स्पृहणीयगुणोपेता, चित्तनिर्वाणकारिका । सा चिरं स्तिमिताक्षेण, मया विद्या-1
Jain Education Iner
For Private & Personel Use Only
INwjainelibrary.org