________________
99245
उपमितौ अ.८-प्र.
कन्यादशकपरिणयनोपायः
॥७१८॥
"अनुवर्तयता सद्भावप्रधानतां सर्वथा कुर्वता प्रगुणदण्डोपममात्मान्तःकरणं महाराजेन सा ऋजुता वशीकर्तव्येति । तथा धारयति पर"पीडाभीरुतां निराकुर्वति परद्रोहबुद्धिं वर्जयति परधनहरणं लक्षयति तदपायहेतुतां गृह्णति दुर्गतिभयं महाराजे संजातानुरागाऽऽगमि| "ध्यति स्वयंवरा सा नूनमचौरतेति । मुक्ततां पुनरभिलषताऽऽर्य ! महाराजेन सात्मीभावमानेतव्यो विवेकः द्रष्टव्यो बाह्याभ्यन्तरग्रन्था"द्भिन्नः खल्वात्मा शमनीया ग्रन्थपिपासा धारणीयं भावतो बहिरन्तश्चालग्नमन्तःकरणं सर्वथा पङ्कजलाभ्यामिवार्थकामाभ्यामश्लिष्टः | "पद्मवजनयितव्यो निजभाव इति । ब्रह्मरतिं पुनः पाणौ जिघृक्षता कन्दमुने! महाराजेन प्रतिपत्तव्याः समस्ता अपि मातर इव सुरनरतिरश्चां | "नार्यः न वस्तव्यं तद्वसतौ न कार्या तत्कथा न भजनीया तन्निषद्या न विलोकनीयानि तदिन्द्रियाणि न स्थातव्यं रतिस्थमिथुनकुड्या| "भ्यणे न स्मरणीयं पूर्वललितं नाहरणीयः प्रणीताहारः रक्षणीया तदतिमात्रा न करणीया शरीरराढा सर्वथोद्दलनीया रताभिलाषितेति ।। | "तथा सर्वपुद्गलद्रव्याणां देहधनविषयादीनां भावयते सततमनित्यतां चिन्तयते गाढमशुचिरूपतां ध्यायते दुःखात्मकतां लक्षयते चात्म| "भिन्नस्वभावतां विरह्यते सकलं कुवितर्कजालं विमृशते समस्तवस्तुतत्त्वमस्मै महाराजाय गुणधारणाय स सद्बोधः समानीय दास्यति |"तां सम्यग्दर्शनात्मजां विद्याकन्यकामिति । तथा चित्तसन्तापायेच्छा मनोदुःखाय भोगाभिलाषो मरणाय जन्म वियोगाय प्रियसङ्गमः | | "कोशकारकीटस्येव तन्तुसन्तानरचना निबिडात्मबन्धनाय जीवस्य सङ्ग्रहपरता केशायासाय सकलं सङ्गजालं प्रवृत्तिर्दुःखं निवृत्तिः |"सुखमित्येवमनवरतं भावयतो महाराजस्य भविष्यति गाढमनुरक्ता सा निरीहतेति ॥” तदेते सद्गणास्तासां दशानामपि कन्यकानामवा|प्तये महाराजेनाभ्यसनीयाः, अन्यच्च-एवं कुर्वतोऽस्यानुकूलतयैवावसरं विज्ञाय दर्शयिष्यति समस्तं चारित्रधर्मराजादिकं निजबलं स कर्मपरिणामः, ततः प्रत्येकमनुरूपगुणाभ्यासेनैवात्मन्यनुरागमानेतव्यास्ते महाराजेन सुभटाः, ततः स्वाभ्यनुरक्तास्ते निराकरिष्यन्ति
॥७१८॥
Jain Education Inter
For Private & Personel Use Only
daw.jainelibrary.org