________________
पुण्यपापो
उपमिती अ.८-प्र.
॥७११॥
तेऽन्तराऽन्तरा । संपन्नं च सुखं भूप!, तन्माहात्म्येन किंचन ।। २४७ ॥ क्वचित्पापोदयो भूयस्तैरेव निकटीकृतः । ततस्त्वं दाखितोतापुण्ण
दयौ सेजातः, परित्यक्तः सदागमः ॥ २४८ ।। एवं च-आलोच्याऽऽलोच्य यत्कृत्यमेकवाक्यतया पुरा । अमीभिर्भूप! निःशेषभवत्कार्यवि
नान्यो चिन्तकैः ।। २४९ ।। अनन्तवाराः संसारे, पुण्योदयसमन्वितः । पापोदयं तिरोधाय, मीलितस्ते सदागमः ।। २५०॥ यदा तु गृहिधर्मेण, सम्यग्दर्शननामकः । युक्तः पार्श्वे तवानीतोऽमीभिरेव स्वतेजसा ।। २५१ ॥ तदा पुनरसौ त्वत्तोऽमीभिर्दूरतरीकृतः । पापोदयः। | सैन्ययुतस्तव चोत्पादितं सुखम् ।। २५२ ।। युग्मम् । यतः पुण्योदयोपेतो, नीतस्त्वं विबुधालये । आनीतो मानवावासे, कृता कल्या-| णमालिका ।। २५३ ॥ पुनश्च सर्वैः संभूय, तैरेव निकटीकृतः । पापोदयः ससैन्यस्ते, त्याजिताश्च सुबान्धवाः ॥ २५४ ॥ एवं चासपवारास्ते, कृतौ विरहमीलको । अमीभिर्यावदानीतस्त्वमत्र नृपमन्दिरे ॥ २५५ ॥ ततोऽधुनाऽस्ति दूरस्थो, गाढं पापोदयस्तव । स-1 सैन्यो वर्तते तेन, तष्णीमास्ते नरोत्तम! ।। २५६ ॥ तैः कर्मपरिणामाद्यैरेते तु निकटीकृताः । साम्प्रतं ते महाभागाः, सातपुण्योदया-IX दयः ॥ २५७ ॥ किं च न विद्यतेऽनुबन्धोऽस्य, तेन पापोदयेन भोः । तेनायं तेऽधुना भूप!, जातः पुण्योदयोऽनघः ॥ २५८ ॥ अनेन तेऽधुना शस्या, लौल्यनिर्मुक्तमानसा । ईदृशीयं महाराज!, जनिता सुखमालिका ॥ २५९ ॥ किं बहुना?-चेष्टन्ते सर्वकार्येषु, सुन्दरासुन्दरेषु ते । तान्येव स्वप्नदृष्टानि, मानुषाणि न संशयः ॥ २६० ॥ यदा हि प्रतिकूलानि, वर्तन्ते तानि ते तदा । पापोदयं पुरस्कृत्य, दुःखमुत्पादयन्त्यलम् ॥ २६१ ।। अनुकूलानि तान्येव, कारणैरपरापरैः । पुण्योदयेन ते तात!, कारयन्ति सुखासिकाम् ॥२६२॥ * यत्प्राप्त प्राप्स्यते यञ्च, भवताऽत्र शुभाशुभम् । नित्यं तत्रोपयुक्तानि, तान्येव ननु कारणम् ।। २६३ ॥ मयोक्तं भगवन्नत्र, विधातव्ये | |शुभाशुभे । किमकिंचित्करो वर्ते, सर्वथाऽहं बताऽऽत्मना ।। २६४ ॥ सूरिराह महाराज!, मैवं मंस्थाः कदाचन । परिवारस्तवामूनि,
MCOMSEX
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org