SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. स्वमसंशयनिरासः कायदाज्ञापयति देवः, ततः कुलंधराय स्वप्ने प्रकाशितानि पुनरात्मपञ्चमानि तान्येव पुण्योदयेन ख्यापिता च सकलकार्यसाधकता, तदेव मेतानि महाराज! मानुषाणि तथैव तेषां चतुर्णा पञ्चानां च दर्शने कारणमेतान्येव वा ते सम्बन्धीनि निःशेषप्रयोजनानि तत्रयन्ति मा कार्षीः सन्देहमिति, मयोक्तं-भगवन्निदानी योऽयं मदनमञ्जरीलाभादारात्संपन्नो मम निरुपमः सुखामृतसागरावगाहः किमेषोऽपि ते नैव कर्मपरिणामादिभिरुत्साहितेन पुण्योदयेन जनितः ?, भगवानाह-बाढं, अपि च-महाराज! न केवलमेष एव जनितस्तवानेन, किं हातर्हि ?, पूर्वमप्यमुना पुण्योदयेन विहितानि भवतो भूयांसि सुन्दरप्रयोजनानि, तथाहि-नन्दिवर्धनावस्थायां जनितस्तवानेन कनक मञ्जरीसम्बन्धः रिपुदारणकाले विहितो नरसुन्दरीमीलको वामदेवदशायां घटिता सद्गुणनिर्मलेन निर्मिथ्यवत्सलेन विमलेन सह मैत्री धनशेखरावसरे संपादिता नानाविधविचित्रा रत्नराशयो धनवाहनभावे समुत्पादितो निर्व्याजविमुक्तकलङ्कस्य तवोपर्यकलङ्कस्य SIतादृशः स्नेहभावः आविर्भावितं तत्तादृशं महाराज्यं तथा विरचिताः सर्वस्थानेषु सुखपद्धतयः, केवलं न विज्ञातं वयस्यपुण्योदयस्य तदा भवता माहात्म्यं, भवताऽऽरोपितो हिंसावैश्वानरमृषावादशैलराजस्तेयबहुलिकामैथुनसागरपरिग्रहमहामोहादिषु निःशेषदोपपुजेष्वपि गुण सन्दोहः, मयोक्तं-भदन्त ! यदि ममायं सुखपरंपराहेतुः पुण्योदयो वयस्यः प्रागप्यासीत् ततः किमिति मे तावन्ति दुःखकदम्बकानि है।संजातानि किमिति वाऽनन्तकालमित्थमर्दवितर्दकं परिभ्रमणं मे संपन्नमिति ?, भगवानाह महाराज! यद्येवं ततः समूलमेतत्ते कथयि ये येन समस्तस्ते सन्देहो विट्टलतीति, मयोक्तं भगवन्ननुग्रहो मे, भगवतोक्तं-महाराज! कथितं तावत्तुभ्यमिदं यथा असंव्यवहारनगरे । ४संसारिजीवाभिधानो वास्तव्यः कुटुम्बिकस्त्वमसि, तव चेदमनादिरूढमन्तरङ्ग चित्तवृत्ती महाराज्यमिदं च चारित्रधर्मराजादिकं महा उ. भ. ६०. मोहनरेन्द्रादिकं च, तत्र सैन्यद्वयं परस्परविरुद्धमपि सकलकालमवस्थितमेवाभूत् , स तु कर्मपरिणामो राजा तावकीनं वीर्यमुपलक्षयनेव पुण्यपापोदयौ से नान्यो ॥७०९॥ Jain Education in For Private & Personel Use Only H arjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy