________________
८
स्वमसंशयनिरासः
-25
उपमितौटा परिणामो भवतः प्रतिकूलतया तदेव महामोहादिबलं पुष्णाति स्म, साम्प्रतं पुनरसौ भवतोऽनुकूलो वर्तते, तेनैव च भवन्तं प्रति प्रगुअ.८-प्र. णीकृताऽऽत्मीयमहादेवी कालपरिणतिः प्रसादिता ते भार्या भवितव्यता प्रह्वीकृतो निजमहत्तमस्तेऽङ्गभूतः स्वभावः प्रोत्साहितस्तव सह-
चरः पुण्योदयः तथाऽवधीरिताः किंचिन्महामोहादयः आश्वासिताश्चारित्रधर्मराजादयः दर्शिता ते पूर्वमत्यन्तसुखमालिका यतःप्रभृति ॥७०८॥
पुनस्ते वल्लभीभूतः सदागमोऽभीष्टीभूतः सम्यग्दर्शनाख्यो महत्तमः तत आरभ्यानुकूलतरोऽसौ कर्मपरिणामो वर्तते ततो जनिता सपरिवारेण तेन विबुधालये निवसतस्ते विशिष्टतरा सुखपद्धतिः अधुना मधुवारणराजमन्दिरमवाप्तस्य ते सुखसन्दोहसिद्धये सुतरां प्रोत्साहितोऽसौ तव वयस्यः पुण्योदयः ततस्तेन संपादितेयं तव बहिरङ्गभार्या मदनमञ्जरी तेनैव च महापुरुषतया किलाहं कोऽत्र कार्यसम्पादनस्य ? नूनमेतान्येव सकलकार्याणि घटयन्तीति मन्यमानेन कामरूपितया दर्शितानि स्वप्ने कनकोदरराजस्य, तान्येव कर्मपरिणामकालपरिणतिस्वभावभवितव्यतालक्षणानि, निरूपितोऽस्माभिरेव वरो मदनमञ्जर्याः ततोऽलं भवतामन्यवरान्वेषणेनेति ब्रुवाणान्येव
चत्वार्यपि मानुपरूपतया, तेषु च विश्वाधरेषु वैमुख्यमस्या मदनमश्चर्यास्तेनैव तव वयस्येन पुण्योदयेन जनितं, किं तु महानुभावतया लतदपि कर्मपरिणामादिभिर्विहितमिति स्वप्ने तन्मुखेनैवानेन प्रकाशितं, ततोऽभिहितः कर्मपरिणामेन पुण्योदयः-यदुतार्य! न सुन्दरमा
चरितं भवता यदेवं कृत्वा स्वयमेव प्रयोजनं तथापि त्वयाऽऽत्मा प्रच्छादितो वयं पुनरेवं तत्कर्तृतया प्रकाशितानि, पुण्योदयः प्राह
देव ! मा मैवमाज्ञापयत यूयं, आदेशकारी खल्वेष किङ्करजनो यूयमेवात्र परमार्थतः कर्तृणि तान्येव च मया कनकोदरराजाय प्रकलटितानि ततः किमत्रानुचितं ?, कर्मपरिणामेनोक्तं-आर्य ! सत्यमेवमिदं, तथापि त्वमेवात्र परमो हेतुः यतो न सुखसाधनानि सुन्दर
कार्याणि भवद्विरहे वयमपि कर्तु पारयामः ततः प्रकाशनीयः खल्वात्माऽपि भवता नान्यथा मे चित्तनिर्वृतिरिति, पुण्योदयेनोक्तं
nin Education
For Private & Personel Use Only
jainelibrary.org