SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ उपमिती "सुखमेव च वाञ्छन्ति, सर्वे जगति जन्तवः । तच्च नास्त्येव संसारे, विहायका सुसाधुताम् ॥ २४२ ॥ तदिदं भो महासत्त्वा!, विअ.८-प्र. "निश्चित्य विधीयताम् । विमुच्यासारसंसारं, भवद्भिः सा सुसाधुता ॥ २४३ ॥” ततो भद्रे ! तदा मां, प्रलघूभूतकर्मणः । इदं भग वतो वाक्यं, चित्तेऽत्यन्तं सुखायितम् ।। २४४ ॥ चिन्तितं च मया-करोमीदं यदादिष्टं, भदन्तैः सुखकारणम् । ततः कृतं मया स्वप्नसंश॥७०७॥ भद्रे !, प्रव्रज्याभिमुखं मनः ।। २४५ ॥ अत्रान्तरे विरतवचसि भगवति वचनसुधासेकवर्षिणि निर्मलसूरिकेवलिनि कन्दमुनिना बद्धकर यनिरासः कमलमुकुलं विधाय ललाटपट्टेऽभिहितमनेन-भगवन्निह जगति कस्य दुःशकः कालविलम्बः कर्तुं ?, भगवतोक्तं-जिज्ञासोर्गुरुमूले स्वसन्देहस्य, कन्दमुनिराह-यद्येवं ततो गुणधारणमहाराजस्येदानी संशयमपनेतुमर्हन्ति भगवन्तः, भगवतोक्तं-एवं क्रियते, मयोक्तंमहाप्रसादः, तदा कन्दमुनि प्रत्यभिहितं-भदन्तानुगृहीतोऽहं भगवता भगवन्तं प्रश्नयता सुतरामनेन वचनविन्यासेन, कन्दमुनिनोक्तं| महाराजानुग्रहार्थी एव यूपं, साम्प्रतं भगवद्वचनमाकर्ण्यतां, स्थितोऽहं प्रह्वतरो नतोत्तमाङ्गः, ततो भगवतोक्तं-महाराज! गुणधारणायं ते सन्देहः, यथा यानि कनकोदरराजेन स्वप्ने दृष्टानि चत्वारि मानुषाणि यानि कुलंधरेण पञ्चोपलब्धानि कतमानि तानि कथं वा मदीयकार्यपरंपरानिर्वर्तकानि किमिति चैकेन चत्वारि अपरेण पञ्च तानि विलोकितानि तथा किं देवरूपाणि तानि किं वाऽर्थशून्यं स्वप्नमात्रं तहयमपीति संशयः, मयोक्तं-भगवन्नेवमिदं यदादिष्टं भगवता, भगवानाह-महाराज! यद्येवं ततो महतीयं कथा कथं निवेद्यतां कथं | दवा श्रूयते ?, मयोक्तं-तथापि ममानुग्रहेण कथयन्तु भगवन्तः, ततः कथिता भगवताऽसंव्यवहारनगरादारभ्य सर्वा सर्वसंविधानकोपेता संक्षेपेण मदीयवक्तव्यता, अभिहितं च तदेवमस्ति ते महाराज! त्वञ्चित्तवृत्तौ विविधनगराकराद्याकुलमन्तरङ्गमहाराज्यं, केवलमभि- ७०७॥ भूय तान् युष्मद्धितकरणशीलांश्चारित्रधर्मराजादीन् बहिष्कृत्य च भवन्तं महामोहादिभिस्तदियन्तं कालमुद्दालितमासीत् , असावपि कर्म-151 Jan Education Inter For Private Personel Use Only nelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy